क्षुर

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 07:52, 11 July 2019.
Jump to navigation Jump to search

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *kṣurás, from Proto-Indo-Iranian *kšurás, from Proto-Indo-European *ksu-ró-s, from *ksew- (to scrape, sharpen, shave). Cognate with Ancient Greek ξυρόν (xurón).

Pronunciation

Noun

क्षुर (kṣurá) stemm

  1. dagger, razor, sharp knife

Declension

Masculine a-stem declension of क्षुर (kṣurá)
Singular Dual Plural
Nominative क्षुरः
kṣuráḥ
क्षुरौ / क्षुरा¹
kṣuraú / kṣurā́¹
क्षुराः / क्षुरासः¹
kṣurā́ḥ / kṣurā́saḥ¹
Vocative क्षुर
kṣúra
क्षुरौ / क्षुरा¹
kṣúrau / kṣúrā¹
क्षुराः / क्षुरासः¹
kṣúrāḥ / kṣúrāsaḥ¹
Accusative क्षुरम्
kṣurám
क्षुरौ / क्षुरा¹
kṣuraú / kṣurā́¹
क्षुरान्
kṣurā́n
Instrumental क्षुरेण
kṣuréṇa
क्षुराभ्याम्
kṣurā́bhyām
क्षुरैः / क्षुरेभिः¹
kṣuraíḥ / kṣurébhiḥ¹
Dative क्षुराय
kṣurā́ya
क्षुराभ्याम्
kṣurā́bhyām
क्षुरेभ्यः
kṣurébhyaḥ
Ablative क्षुरात्
kṣurā́t
क्षुराभ्याम्
kṣurā́bhyām
क्षुरेभ्यः
kṣurébhyaḥ
Genitive क्षुरस्य
kṣurásya
क्षुरयोः
kṣuráyoḥ
क्षुराणाम्
kṣurā́ṇām
Locative क्षुरे
kṣuré
क्षुरयोः
kṣuráyoḥ
क्षुरेषु
kṣuréṣu
Notes
  • ¹Vedic

Borrowed terms

  • Telugu: క్షురము (kṣuramu)

Descendants

References