गङ्गा

From Wiktionary, the free dictionary
Archived revision by RichardW57 (talk | contribs) as of 20:06, 5 December 2019.
Jump to navigation Jump to search

Pali

Alternative forms

Proper noun

गङ्गा f

  1. Devanagari script form of gaṅgā (“Ganges”)

Declension


Sanskrit

Alternative forms

Etymology

Literally "swift-goer", from verbal root गच्छति (gacchati, to go).(Can this(+) etymology be sourced?)

Proper noun

गङ्गा (gáṅgāf

  1. the river Ganges
  2. Ganges river personified as the goddess, Ganga
    • RV 10.75.5
      इमं मे गङगे यमुने सरस्वति शुतुद्रि सतेमं सचता परुष्ण्या |
      असिक्न्या मरुद्व्र्धे वितस्तयार्जीकीये शर्णुह्यासुषोमया ||
      Lua error in Module:parameters at line 290: Parameter "sc" should be a valid script code; the value "Latinx" is not valid. See WT:LOS. |
      Lua error in Module:parameters at line 290: Parameter "sc" should be a valid script code; the value "Latinx" is not valid. See WT:LOS. ||
      Favour ye this my laud, O Gaṅgā, Yamunā, O Sutudri, Paruṣṇī and Sarasvatī:
      With Asikni, Vitasta, O Marudvrdha, O Ārjīkīya with Susoma hear my call.

Declension

Feminine ā-stem declension of गङ्गा (gáṅgā)
Singular Dual Plural
Nominative गङ्गा
gáṅgā
गङ्गे
gáṅge
गङ्गाः
gáṅgāḥ
Vocative गङ्गे
gáṅge
गङ्गे
gáṅge
गङ्गाः
gáṅgāḥ
Accusative गङ्गाम्
gáṅgām
गङ्गे
gáṅge
गङ्गाः
gáṅgāḥ
Instrumental गङ्गया / गङ्गा¹
gáṅgayā / gáṅgā¹
गङ्गाभ्याम्
gáṅgābhyām
गङ्गाभिः
gáṅgābhiḥ
Dative गङ्गायै
gáṅgāyai
गङ्गाभ्याम्
gáṅgābhyām
गङ्गाभ्यः
gáṅgābhyaḥ
Ablative गङ्गायाः / गङ्गायै²
gáṅgāyāḥ / gáṅgāyai²
गङ्गाभ्याम्
gáṅgābhyām
गङ्गाभ्यः
gáṅgābhyaḥ
Genitive गङ्गायाः / गङ्गायै²
gáṅgāyāḥ / gáṅgāyai²
गङ्गयोः
gáṅgayoḥ
गङ्गानाम्
gáṅgānām
Locative गङ्गायाम्
gáṅgāyām
गङ्गयोः
gáṅgayoḥ
गङ्गासु
gáṅgāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants