गोणी

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit गोणी (goṇī). Doublet of गोण (goṇ) and गोणा (goṇā)

Pronunciation[edit]

  • IPA(key): /ɡo.ɳi/, [ɡo.ɳiː]
  • Hyphenation: गो‧णी

Noun[edit]

गोणी (goṇīf

  1. sackcloth

Sanskrit[edit]

Etymology[edit]

Possibly derived from a Dravidian language.

Pronunciation[edit]

Noun[edit]

गोणी (goṇī) stemf

  1. a sack, cloth bag

Declension[edit]

Feminine ī-stem declension of गोणी (goṇī́)
Singular Dual Plural
Nominative गोणी
goṇī́
गोण्यौ / गोणी¹
goṇyaù / goṇī́¹
गोण्यः / गोणीः¹
goṇyàḥ / goṇī́ḥ¹
Vocative गोणि
góṇi
गोण्यौ / गोणी¹
góṇyau / góṇī¹
गोण्यः / गोणीः¹
góṇyaḥ / góṇīḥ¹
Accusative गोणीम्
goṇī́m
गोण्यौ / गोणी¹
goṇyaù / goṇī́¹
गोणीः
goṇī́ḥ
Instrumental गोण्या
goṇyā́
गोणीभ्याम्
goṇī́bhyām
गोणीभिः
goṇī́bhiḥ
Dative गोण्यै
goṇyaí
गोणीभ्याम्
goṇī́bhyām
गोणीभ्यः
goṇī́bhyaḥ
Ablative गोण्याः / गोण्यै²
goṇyā́ḥ / goṇyaí²
गोणीभ्याम्
goṇī́bhyām
गोणीभ्यः
goṇī́bhyaḥ
Genitive गोण्याः / गोण्यै²
goṇyā́ḥ / goṇyaí²
गोण्योः
goṇyóḥ
गोणीनाम्
goṇī́nām
Locative गोण्याम्
goṇyā́m
गोण्योः
goṇyóḥ
गोणीषु
goṇī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Derived terms[edit]

Descendants[edit]