चक्षु

From Wiktionary, the free dictionary
Archived revision by 86.145.56.11 (talk) as of 21:06, 7 August 2019.
Jump to navigation Jump to search

Hindi

Etymology

Borrowed from Sanskrit चक्षु (cakṣu).

Pronunciation

Noun

चक्षु (cakṣum (Urdu spelling ݘکشو)

  1. eye.
    Synonyms: आँख (ā̃kh), नेत्र (netra)

Sanskrit

Etymology

From Proto-Indo-Aryan *ćákṣuṣ, from Proto-Indo-Iranian *čákšuš (eye), from Proto-Indo-European *kʷékʷḱus, from *kʷeḱ- (to see, look). Cognate with Persian چشم (čašm, eye).

Pronunciation

Noun

चक्षु (cákṣu) stemm

  1. eye
  2. name of a prince.
  3. the Oxus river. (for वक्षु (vakṣú))

Declension

Masculine u-stem declension of चक्षु (cákṣu)
Singular Dual Plural
Nominative चक्षुः
cákṣuḥ
चक्षू
cákṣū
चक्षवः
cákṣavaḥ
Vocative चक्षो
cákṣo
चक्षू
cákṣū
चक्षवः
cákṣavaḥ
Accusative चक्षुम्
cákṣum
चक्षू
cákṣū
चक्षून्
cákṣūn
Instrumental चक्षुणा / चक्ष्वा¹
cákṣuṇā / cákṣvā¹
चक्षुभ्याम्
cákṣubhyām
चक्षुभिः
cákṣubhiḥ
Dative चक्षवे
cákṣave
चक्षुभ्याम्
cákṣubhyām
चक्षुभ्यः
cákṣubhyaḥ
Ablative चक्षोः
cákṣoḥ
चक्षुभ्याम्
cákṣubhyām
चक्षुभ्यः
cákṣubhyaḥ
Genitive चक्षोः
cákṣoḥ
चक्ष्वोः
cákṣvoḥ
चक्षूणाम्
cákṣūṇām
Locative चक्षौ
cákṣau
चक्ष्वोः
cákṣvoḥ
चक्षुषु
cákṣuṣu
Notes
  • ¹Vedic

Descendants

References