चूर्ण

From Wiktionary, the free dictionary
Archived revision by Hölderlin2019 (talk | contribs) as of 21:52, 4 September 2019.
Jump to navigation Jump to search
See also: चरण and चरणौ

Hindi

Hindi Wikipedia has an article on:
Wikipedia hi

Alternative forms

Etymology

Borrowed from Sanskrit चूर्ण (cūrṇa).

Pronunciation

Noun

चूर्ण (cūrṇm

  1. powder (finely ground substance)
  2. (specifically, medicine) digestive powder

Declension

Template:hi-noun-c-m

Derived terms


Sanskrit

Adjective

चूर्ण (cūrṇa)

  1. minute

Declension

Masculine a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णः
cūrṇaḥ
चूर्णौ / चूर्णा¹
cūrṇau / cūrṇā¹
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Vocative चूर्ण
cūrṇa
चूर्णौ / चूर्णा¹
cūrṇau / cūrṇā¹
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Accusative चूर्णम्
cūrṇam
चूर्णौ / चूर्णा¹
cūrṇau / cūrṇā¹
चूर्णान्
cūrṇān
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चूर्णा (cūrṇā)
Singular Dual Plural
Nominative चूर्णा
cūrṇā
चूर्णे
cūrṇe
चूर्णाः
cūrṇāḥ
Vocative चूर्णे
cūrṇe
चूर्णे
cūrṇe
चूर्णाः
cūrṇāḥ
Accusative चूर्णाम्
cūrṇām
चूर्णे
cūrṇe
चूर्णाः
cūrṇāḥ
Instrumental चूर्णया / चूर्णा¹
cūrṇayā / cūrṇā¹
चूर्णाभ्याम्
cūrṇābhyām
चूर्णाभिः
cūrṇābhiḥ
Dative चूर्णायै
cūrṇāyai
चूर्णाभ्याम्
cūrṇābhyām
चूर्णाभ्यः
cūrṇābhyaḥ
Ablative चूर्णायाः / चूर्णायै²
cūrṇāyāḥ / cūrṇāyai²
चूर्णाभ्याम्
cūrṇābhyām
चूर्णाभ्यः
cūrṇābhyaḥ
Genitive चूर्णायाः / चूर्णायै²
cūrṇāyāḥ / cūrṇāyai²
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णायाम्
cūrṇāyām
चूर्णयोः
cūrṇayoḥ
चूर्णासु
cūrṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Vocative चूर्ण
cūrṇa
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Accusative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic

Noun

चूर्ण (cūrṇa) stemm

  1. powder flour, aromatic powder, pounded sandal
  2. chalk, lime
  3. name of a man

Declension

Masculine a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णः
cūrṇaḥ
चूर्णौ / चूर्णा¹
cūrṇau / cūrṇā¹
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Vocative चूर्ण
cūrṇa
चूर्णौ / चूर्णा¹
cūrṇau / cūrṇā¹
चूर्णाः / चूर्णासः¹
cūrṇāḥ / cūrṇāsaḥ¹
Accusative चूर्णम्
cūrṇam
चूर्णौ / चूर्णा¹
cūrṇau / cūrṇā¹
चूर्णान्
cūrṇān
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic

Noun

चूर्ण (cūrṇa) stemn

  1. rice mixed with sesame
  2. a kind of easy prose
  3. dividing a word by separating double consonant for obtaining a different sense (in a riddle etc.)

Declension

Neuter a-stem declension of चूर्ण (cūrṇa)
Singular Dual Plural
Nominative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Vocative चूर्ण
cūrṇa
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Accusative चूर्णम्
cūrṇam
चूर्णे
cūrṇe
चूर्णानि / चूर्णा¹
cūrṇāni / cūrṇā¹
Instrumental चूर्णेन
cūrṇena
चूर्णाभ्याम्
cūrṇābhyām
चूर्णैः / चूर्णेभिः¹
cūrṇaiḥ / cūrṇebhiḥ¹
Dative चूर्णाय
cūrṇāya
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Ablative चूर्णात्
cūrṇāt
चूर्णाभ्याम्
cūrṇābhyām
चूर्णेभ्यः
cūrṇebhyaḥ
Genitive चूर्णस्य
cūrṇasya
चूर्णयोः
cūrṇayoḥ
चूर्णानाम्
cūrṇānām
Locative चूर्णे
cūrṇe
चूर्णयोः
cūrṇayoḥ
चूर्णेषु
cūrṇeṣu
Notes
  • ¹Vedic

Descendants

References