जलशर्करा

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Tatpuruṣa compound of जल (jala, water) +‎ शर्करा (śarkarā, grit, gravel), literally water-gravel.

Pronunciation[edit]

Noun[edit]

जलशर्करा (jalaśarkarā) stemf (Classical Sanskrit)

  1. hail, hailstone
    Synonyms: मटची (maṭacī), धाराङ्कुर (dhārāṅkura), ह्रादुनि (hrāduni), वर्षोपल (varṣopala)
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.25.9:
      विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः ।
      तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः
      vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ.
      tīvrairmarudgaṇairnunnā vavṛṣurjalaśarkarāḥ.
      Propelled by the fearsome wind-gods, the clouds blazed with lightning bolts and roared with thunder as they hurled down hailstones.

Declension[edit]

Feminine ā-stem declension of जलशर्करा (jalaśarkarā)
Singular Dual Plural
Nominative जलशर्करा
jalaśarkarā
जलशर्करे
jalaśarkare
जलशर्कराः
jalaśarkarāḥ
Vocative जलशर्करे
jalaśarkare
जलशर्करे
jalaśarkare
जलशर्कराः
jalaśarkarāḥ
Accusative जलशर्कराम्
jalaśarkarām
जलशर्करे
jalaśarkare
जलशर्कराः
jalaśarkarāḥ
Instrumental जलशर्करया
jalaśarkarayā
जलशर्कराभ्याम्
jalaśarkarābhyām
जलशर्कराभिः
jalaśarkarābhiḥ
Dative जलशर्करायै
jalaśarkarāyai
जलशर्कराभ्याम्
jalaśarkarābhyām
जलशर्कराभ्यः
jalaśarkarābhyaḥ
Ablative जलशर्करायाः
jalaśarkarāyāḥ
जलशर्कराभ्याम्
jalaśarkarābhyām
जलशर्कराभ्यः
jalaśarkarābhyaḥ
Genitive जलशर्करायाः
jalaśarkarāyāḥ
जलशर्करयोः
jalaśarkarayoḥ
जलशर्कराणाम्
jalaśarkarāṇām
Locative जलशर्करायाम्
jalaśarkarāyām
जलशर्करयोः
jalaśarkarayoḥ
जलशर्करासु
jalaśarkarāsu

References[edit]