Jump to content

जलशर्करा

From Wiktionary, the free dictionary

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Tatpuruṣa compound of जल (jala, water) +‎ शर्करा (śarkarā, grit, gravel), literally water-gravel.

Pronunciation

[edit]

Noun

[edit]

जलशर्करा (jalaśarkarā) stemf (Classical Sanskrit)

  1. hail, hailstone
    Synonyms: मटची (maṭacī), धाराङ्कुर (dhārāṅkura), ह्रादुनि (hrāduni), वर्षोपल (varṣopala)
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 10.25.9:
      विद्योतमाना विद्युद्भिः स्तनन्तः स्तनयित्नुभिः ।
      तीव्रैर्मरुद्गणैर्नुन्ना ववृषुर्जलशर्कराः
      vidyotamānā vidyudbhiḥ stanantaḥ stanayitnubhiḥ.
      tīvrairmarudgaṇairnunnā vavṛṣurjalaśarkarāḥ.
      Propelled by the fearsome wind-gods, the clouds blazed with lightning bolts and roared with thunder as they hurled down hailstones.

Declension

[edit]
Feminine ā-stem declension of जलशर्करा
singular dual plural
nominative जलशर्करा (jalaśarkarā) जलशर्करे (jalaśarkare) जलशर्कराः (jalaśarkarāḥ)
vocative जलशर्करे (jalaśarkare) जलशर्करे (jalaśarkare) जलशर्कराः (jalaśarkarāḥ)
accusative जलशर्कराम् (jalaśarkarām) जलशर्करे (jalaśarkare) जलशर्कराः (jalaśarkarāḥ)
instrumental जलशर्करया (jalaśarkarayā) जलशर्कराभ्याम् (jalaśarkarābhyām) जलशर्कराभिः (jalaśarkarābhiḥ)
dative जलशर्करायै (jalaśarkarāyai) जलशर्कराभ्याम् (jalaśarkarābhyām) जलशर्कराभ्यः (jalaśarkarābhyaḥ)
ablative जलशर्करायाः (jalaśarkarāyāḥ) जलशर्कराभ्याम् (jalaśarkarābhyām) जलशर्कराभ्यः (jalaśarkarābhyaḥ)
genitive जलशर्करायाः (jalaśarkarāyāḥ) जलशर्करयोः (jalaśarkarayoḥ) जलशर्कराणाम् (jalaśarkarāṇām)
locative जलशर्करायाम् (jalaśarkarāyām) जलशर्करयोः (jalaśarkarayoḥ) जलशर्करासु (jalaśarkarāsu)

References

[edit]