तीक्ष्ण

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *(s)tig-s-nó-s, from *(s)teyg- (to be sharp); with an unexplained lengthening of the first vowel. Related to तेजस् (tejas, sharpness), तिग्म (tigma) and also to Avestan 𐬙𐬌𐬖𐬭𐬀 (tiγra, sharp), Persian تیز (tez, sharp).

Pronunciation[edit]

Adjective[edit]

तीक्ष्ण (tīkṣṇá) stem

  1. sharp
  2. hot, pungent, fiery
  3. (of sight) keen, sharp

Declension[edit]

Masculine a-stem declension of तीक्ष्ण (tīkṣṇá)
Singular Dual Plural
Nominative तीक्ष्णः
tīkṣṇáḥ
तीक्ष्णौ / तीक्ष्णा¹
tīkṣṇaú / tīkṣṇā́¹
तीक्ष्णाः / तीक्ष्णासः¹
tīkṣṇā́ḥ / tīkṣṇā́saḥ¹
Vocative तीक्ष्ण
tī́kṣṇa
तीक्ष्णौ / तीक्ष्णा¹
tī́kṣṇau / tī́kṣṇā¹
तीक्ष्णाः / तीक्ष्णासः¹
tī́kṣṇāḥ / tī́kṣṇāsaḥ¹
Accusative तीक्ष्णम्
tīkṣṇám
तीक्ष्णौ / तीक्ष्णा¹
tīkṣṇaú / tīkṣṇā́¹
तीक्ष्णान्
tīkṣṇā́n
Instrumental तीक्ष्णेन
tīkṣṇéna
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णैः / तीक्ष्णेभिः¹
tīkṣṇaíḥ / tīkṣṇébhiḥ¹
Dative तीक्ष्णाय
tīkṣṇā́ya
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णेभ्यः
tīkṣṇébhyaḥ
Ablative तीक्ष्णात्
tīkṣṇā́t
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णेभ्यः
tīkṣṇébhyaḥ
Genitive तीक्ष्णस्य
tīkṣṇásya
तीक्ष्णयोः
tīkṣṇáyoḥ
तीक्ष्णानाम्
tīkṣṇā́nām
Locative तीक्ष्णे
tīkṣṇé
तीक्ष्णयोः
tīkṣṇáyoḥ
तीक्ष्णेषु
tīkṣṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तीक्ष्णा (tīkṣṇā́)
Singular Dual Plural
Nominative तीक्ष्णा
tīkṣṇā́
तीक्ष्णे
tīkṣṇé
तीक्ष्णाः
tīkṣṇā́ḥ
Vocative तीक्ष्णे
tī́kṣṇe
तीक्ष्णे
tī́kṣṇe
तीक्ष्णाः
tī́kṣṇāḥ
Accusative तीक्ष्णाम्
tīkṣṇā́m
तीक्ष्णे
tīkṣṇé
तीक्ष्णाः
tīkṣṇā́ḥ
Instrumental तीक्ष्णया / तीक्ष्णा¹
tīkṣṇáyā / tīkṣṇā́¹
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णाभिः
tīkṣṇā́bhiḥ
Dative तीक्ष्णायै
tīkṣṇā́yai
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णाभ्यः
tīkṣṇā́bhyaḥ
Ablative तीक्ष्णायाः / तीक्ष्णायै²
tīkṣṇā́yāḥ / tīkṣṇā́yai²
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णाभ्यः
tīkṣṇā́bhyaḥ
Genitive तीक्ष्णायाः / तीक्ष्णायै²
tīkṣṇā́yāḥ / tīkṣṇā́yai²
तीक्ष्णयोः
tīkṣṇáyoḥ
तीक्ष्णानाम्
tīkṣṇā́nām
Locative तीक्ष्णायाम्
tīkṣṇā́yām
तीक्ष्णयोः
tīkṣṇáyoḥ
तीक्ष्णासु
tīkṣṇā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तीक्ष्ण (tīkṣṇá)
Singular Dual Plural
Nominative तीक्ष्णम्
tīkṣṇám
तीक्ष्णे
tīkṣṇé
तीक्ष्णानि / तीक्ष्णा¹
tīkṣṇā́ni / tīkṣṇā́¹
Vocative तीक्ष्ण
tī́kṣṇa
तीक्ष्णे
tī́kṣṇe
तीक्ष्णानि / तीक्ष्णा¹
tī́kṣṇāni / tī́kṣṇā¹
Accusative तीक्ष्णम्
tīkṣṇám
तीक्ष्णे
tīkṣṇé
तीक्ष्णानि / तीक्ष्णा¹
tīkṣṇā́ni / tīkṣṇā́¹
Instrumental तीक्ष्णेन
tīkṣṇéna
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णैः / तीक्ष्णेभिः¹
tīkṣṇaíḥ / tīkṣṇébhiḥ¹
Dative तीक्ष्णाय
tīkṣṇā́ya
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णेभ्यः
tīkṣṇébhyaḥ
Ablative तीक्ष्णात्
tīkṣṇā́t
तीक्ष्णाभ्याम्
tīkṣṇā́bhyām
तीक्ष्णेभ्यः
tīkṣṇébhyaḥ
Genitive तीक्ष्णस्य
tīkṣṇásya
तीक्ष्णयोः
tīkṣṇáyoḥ
तीक्ष्णानाम्
tīkṣṇā́nām
Locative तीक्ष्णे
tīkṣṇé
तीक्ष्णयोः
tīkṣṇáyoḥ
तीक्ष्णेषु
tīkṣṇéṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Prakrit: 𑀢𑀺𑀓𑁆𑀔 (tikkha) (see there for further descendants)
  • Romani: tikno (small)

References[edit]

  • Monier Williams (1899) “तीक्ष्ण”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 448/3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎[1] (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 649; 668-9