निष्णात

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit निष्णात (niṣṇāta).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /nɪʂ.ɳɑːt̪/, [nɪʃ.ɳäːt̪]

Adjective[edit]

निष्णात (niṣṇāt) (indeclinable) (formal)

  1. deeply versed in, skilful, clever, learned

Further reading[edit]

Marathi[edit]

Etymology[edit]

Learned borrowing from Sanskrit निष्णात (niṣṇāta).

Pronunciation[edit]

Adjective[edit]

निष्णात (niṣṇāt)

  1. skilled, versed in, clever

Further reading[edit]

  • Berntsen, Maxine, “निष्णात”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.
  • Molesworth, James Thomas (1857) “निष्णात”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • दाते, यशवंत रामकृष्ण [Date, Yashwant Ramkrishna] (1932-1950) “निष्णात”, in महाराष्ट्र शब्दकोश (mahārāṣṭra śabdakoś) (in Marathi), पुणे [Pune]: महाराष्ट्र कोशमंडळ (mahārāṣṭra kośmaṇḍaḷ).

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From नि- (ni-) +‎ स्नात (snātá, bathed in).

Pronunciation[edit]

Adjective[edit]

निष्णात (niṣṇāta) stem

  1. deeply versed in, skilful, clever, learned

Declension[edit]

Masculine a-stem declension of निष्णात (niṣṇāta)
Singular Dual Plural
Nominative निष्णातः
niṣṇātaḥ
निष्णातौ / निष्णाता¹
niṣṇātau / niṣṇātā¹
निष्णाताः / निष्णातासः¹
niṣṇātāḥ / niṣṇātāsaḥ¹
Vocative निष्णात
niṣṇāta
निष्णातौ / निष्णाता¹
niṣṇātau / niṣṇātā¹
निष्णाताः / निष्णातासः¹
niṣṇātāḥ / niṣṇātāsaḥ¹
Accusative निष्णातम्
niṣṇātam
निष्णातौ / निष्णाता¹
niṣṇātau / niṣṇātā¹
निष्णातान्
niṣṇātān
Instrumental निष्णातेन
niṣṇātena
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातैः / निष्णातेभिः¹
niṣṇātaiḥ / niṣṇātebhiḥ¹
Dative निष्णाताय
niṣṇātāya
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Ablative निष्णातात्
niṣṇātāt
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Genitive निष्णातस्य
niṣṇātasya
निष्णातयोः
niṣṇātayoḥ
निष्णातानाम्
niṣṇātānām
Locative निष्णाते
niṣṇāte
निष्णातयोः
niṣṇātayoḥ
निष्णातेषु
niṣṇāteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निष्णाता (niṣṇātā)
Singular Dual Plural
Nominative निष्णाता
niṣṇātā
निष्णाते
niṣṇāte
निष्णाताः
niṣṇātāḥ
Vocative निष्णाते
niṣṇāte
निष्णाते
niṣṇāte
निष्णाताः
niṣṇātāḥ
Accusative निष्णाताम्
niṣṇātām
निष्णाते
niṣṇāte
निष्णाताः
niṣṇātāḥ
Instrumental निष्णातया / निष्णाता¹
niṣṇātayā / niṣṇātā¹
निष्णाताभ्याम्
niṣṇātābhyām
निष्णाताभिः
niṣṇātābhiḥ
Dative निष्णातायै
niṣṇātāyai
निष्णाताभ्याम्
niṣṇātābhyām
निष्णाताभ्यः
niṣṇātābhyaḥ
Ablative निष्णातायाः / निष्णातायै²
niṣṇātāyāḥ / niṣṇātāyai²
निष्णाताभ्याम्
niṣṇātābhyām
निष्णाताभ्यः
niṣṇātābhyaḥ
Genitive निष्णातायाः / निष्णातायै²
niṣṇātāyāḥ / niṣṇātāyai²
निष्णातयोः
niṣṇātayoḥ
निष्णातानाम्
niṣṇātānām
Locative निष्णातायाम्
niṣṇātāyām
निष्णातयोः
niṣṇātayoḥ
निष्णातासु
niṣṇātāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निष्णात (niṣṇāta)
Singular Dual Plural
Nominative निष्णातम्
niṣṇātam
निष्णाते
niṣṇāte
निष्णातानि / निष्णाता¹
niṣṇātāni / niṣṇātā¹
Vocative निष्णात
niṣṇāta
निष्णाते
niṣṇāte
निष्णातानि / निष्णाता¹
niṣṇātāni / niṣṇātā¹
Accusative निष्णातम्
niṣṇātam
निष्णाते
niṣṇāte
निष्णातानि / निष्णाता¹
niṣṇātāni / niṣṇātā¹
Instrumental निष्णातेन
niṣṇātena
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातैः / निष्णातेभिः¹
niṣṇātaiḥ / niṣṇātebhiḥ¹
Dative निष्णाताय
niṣṇātāya
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Ablative निष्णातात्
niṣṇātāt
निष्णाताभ्याम्
niṣṇātābhyām
निष्णातेभ्यः
niṣṇātebhyaḥ
Genitive निष्णातस्य
niṣṇātasya
निष्णातयोः
niṣṇātayoḥ
निष्णातानाम्
niṣṇātānām
Locative निष्णाते
niṣṇāte
निष्णातयोः
niṣṇātayoḥ
निष्णातेषु
niṣṇāteṣu
Notes
  • ¹Vedic

Further reading[edit]