नि

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 06:09, 14 October 2019.
Jump to navigation Jump to search

Nepali

Particle

Template:ne-pos

  1. Emphatic interrogative particle placed at the end of the sentence.

Sanskrit

Etymology 1

From Proto-Indo-Aryan *ní, from Proto-Indo-Iranian *ní, from Proto-Indo-European *(h₁)ni (thus ultimately from Proto-Indo-European *h₁én). Cognate with Avestan 𐬥𐬌 (ni), German nieder, English nether, beneath.

Pronunciation

Prefix

नि ()

  1. down
  2. back
  3. in, into

See also

Etymology 2

Noun

नि (m or f or n

  1. Alternative spelling of नी (nī́, leading, guide, leader)
Declension
Masculine i-stem declension of नि ()
Singular Dual Plural
Nominative निः
níḥ
नी
nī́
नयः
náyaḥ
Vocative ने
नी
nī́
नयः
náyaḥ
Accusative निम्
ním
नी
nī́
नीन्
nī́n
Instrumental निना / न्या¹
nínā / nyā́¹
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative नये
náye
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative नेः / न्यः¹
néḥ / nyáḥ¹
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive नेः / न्यः¹
néḥ / nyáḥ¹
न्योः
nyóḥ
नीनाम्
nīnā́m
Locative नौ / ना¹
naú / nā́¹
न्योः
nyóḥ
निषु
níṣu
Notes
  • ¹Vedic
Feminine i-stem declension of नि ()
Singular Dual Plural
Nominative निः
níḥ
नी
nī́
नयः
náyaḥ
Vocative ने
नी
nī́
नयः
náyaḥ
Accusative निम्
ním
नी
nī́
नीः
nī́ḥ
Instrumental न्या / नी¹
nyā́ / nī́¹
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative नये / न्यै² / नी¹
náye / nyaí² / nī́¹
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative नेः / न्याः² / न्यै³
néḥ / nyā́ḥ² / nyaí³
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive नेः / न्याः² / न्यै³
néḥ / nyā́ḥ² / nyaí³
न्योः
nyóḥ
नीनाम्
nīnā́m
Locative नौ / न्याम्² / ना¹
naú / nyā́m² / nā́¹
न्योः
nyóḥ
निषु
níṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Neuter i-stem declension of नि ()
Singular Dual Plural
Nominative नि
निनी
nínī
नीनि / नि¹ / नी¹
nī́ni / ní¹ / nī́¹
Vocative नि / ने
ní / né
निनी
nínī
नीनि / नि¹ / नी¹
nī́ni / ní¹ / nī́¹
Accusative नि
निनी
nínī
नीनि / नि¹ / नी¹
nī́ni / ní¹ / nī́¹
Instrumental निना / न्या¹
nínā / nyā́¹
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative निने / नये¹
níne / náye¹
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative निनः / नेः¹
nínaḥ / néḥ¹
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive निनः / नेः¹
nínaḥ / néḥ¹
निनोः
nínoḥ
नीनाम्
nīnā́m
Locative निनि / नौ¹ / ना¹
níni / naú¹ / nā́¹
निनोः
nínoḥ
निषु
níṣu
Notes
  • ¹Vedic

Etymology 3

Noun

नि (m

  1. Alternative spelling of the 7th musical note (niṣadha)
Declension
Masculine i-stem declension of नि ()
Singular Dual Plural
Nominative निः
níḥ
नी
nī́
नयः
náyaḥ
Vocative ने
नी
nī́
नयः
náyaḥ
Accusative निम्
ním
नी
nī́
नीन्
nī́n
Instrumental निना / न्या¹
nínā / nyā́¹
निभ्याम्
níbhyām
निभिः
níbhiḥ
Dative नये
náye
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Ablative नेः / न्यः¹
néḥ / nyáḥ¹
निभ्याम्
níbhyām
निभ्यः
níbhyaḥ
Genitive नेः / न्यः¹
néḥ / nyáḥ¹
न्योः
nyóḥ
नीनाम्
nīnā́m
Locative नौ / ना¹
naú / nā́¹
न्योः
nyóḥ
निषु
níṣu
Notes
  • ¹Vedic

References