नेतृ

From Wiktionary, the free dictionary
Archived revision by AryamanA (talk | contribs) as of 17:24, 25 April 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From √नी (√nī, to lead) +‎ -तृ (-tṛ).

Pronunciation 1

Noun

नेतृ (netṛ́) stemm

  1. leader, conductor, guide
Declension
Masculine ṛ-stem declension of नेतृ (netṛ́)
Singular Dual Plural
Nominative नेता
netā́
नेतारौ / नेतारा¹
netā́rau / netā́rā¹
नेतारः
netā́raḥ
Vocative नेतः
nétaḥ
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Accusative नेतारम्
netā́ram
नेतारौ / नेतारा¹
netā́rau / netā́rā¹
नेतॄन्
netṝ́n
Instrumental नेत्रा
netrā́
नेतृभ्याम्
netṛ́bhyām
नेतृभिः
netṛ́bhiḥ
Dative नेत्रे
netré
नेतृभ्याम्
netṛ́bhyām
नेतृभ्यः
netṛ́bhyaḥ
Ablative नेतुः
netúḥ
नेतृभ्याम्
netṛ́bhyām
नेतृभ्यः
netṛ́bhyaḥ
Genitive नेतुः
netúḥ
नेत्रोः
netróḥ
नेतॄणाम्
netṝṇā́m
Locative नेतरि
netári
नेत्रोः
netróḥ
नेतृषु
netṛ́ṣu
Notes
  • ¹Vedic

Pronunciation 2

Noun

नेतृ (nétṛ) stemm

  1. leader, chief (of an army etc.)
  2. bringer, offerer
  3. master
    Synonyms: स्वामिन् (svāmin), पति (pati)
Declension
Masculine ṛ-stem declension of नेतृ (nétṛ)
Singular Dual Plural
Nominative नेता
nétā
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Vocative नेतः
nétaḥ
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Accusative नेतारम्
nétāram
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतॄन्
nétṝn
Instrumental नेत्रा
nétrā
नेतृभ्याम्
nétṛbhyām
नेतृभिः
nétṛbhiḥ
Dative नेत्रे
nétre
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Ablative नेतुः
nétuḥ
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Genitive नेतुः
nétuḥ
नेत्रोः
nétroḥ
नेतॄणाम्
nétṝṇām
Locative नेतरि
nétari
नेत्रोः
nétroḥ
नेतृषु
nétṛṣu
Notes
  • ¹Vedic

Adjective

नेतृ (nétṛ) stem

  1. leading, guiding

References