पवमान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-European *péwH-e-mh₁no-s, mediopassive participle of *pewH- (to purify).

Pronunciation[edit]

Adjective[edit]

पवमान (pávamāna)

  1. being purified or strained, flowing clear
    • c. 1700 BCE – 1200 BCE, Ṛgveda 09.067.07:
      pávamānāsa índavas tiráḥ pavítram āśávaḥ
      índraṃ yā́mebhir āśata
      The self-purifying drops, swift through the sieve,
      have reached Indra on their journeys.

Declension[edit]

Masculine a-stem declension of पवमान (pávamāna)
Singular Dual Plural
Nominative पवमानः
pávamānaḥ
पवमानौ / पवमाना¹
pávamānau / pávamānā¹
पवमानाः / पवमानासः¹
pávamānāḥ / pávamānāsaḥ¹
Vocative पवमान
pávamāna
पवमानौ / पवमाना¹
pávamānau / pávamānā¹
पवमानाः / पवमानासः¹
pávamānāḥ / pávamānāsaḥ¹
Accusative पवमानम्
pávamānam
पवमानौ / पवमाना¹
pávamānau / pávamānā¹
पवमानान्
pávamānān
Instrumental पवमानेन
pávamānena
पवमानाभ्याम्
pávamānābhyām
पवमानैः / पवमानेभिः¹
pávamānaiḥ / pávamānebhiḥ¹
Dative पवमानाय
pávamānāya
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Ablative पवमानात्
pávamānāt
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Genitive पवमानस्य
pávamānasya
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locative पवमाने
pávamāne
पवमानयोः
pávamānayoḥ
पवमानेषु
pávamāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पवमाना (pávamānā)
Singular Dual Plural
Nominative पवमाना
pávamānā
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Vocative पवमाने
pávamāne
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Accusative पवमानाम्
pávamānām
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Instrumental पवमानया / पवमाना¹
pávamānayā / pávamānā¹
पवमानाभ्याम्
pávamānābhyām
पवमानाभिः
pávamānābhiḥ
Dative पवमानायै
pávamānāyai
पवमानाभ्याम्
pávamānābhyām
पवमानाभ्यः
pávamānābhyaḥ
Ablative पवमानायाः / पवमानायै²
pávamānāyāḥ / pávamānāyai²
पवमानाभ्याम्
pávamānābhyām
पवमानाभ्यः
pávamānābhyaḥ
Genitive पवमानायाः / पवमानायै²
pávamānāyāḥ / pávamānāyai²
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locative पवमानायाम्
pávamānāyām
पवमानयोः
pávamānayoḥ
पवमानासु
pávamānāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पवमान (pávamāna)
Singular Dual Plural
Nominative पवमानम्
pávamānam
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Vocative पवमान
pávamāna
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Accusative पवमानम्
pávamānam
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Instrumental पवमानेन
pávamānena
पवमानाभ्याम्
pávamānābhyām
पवमानैः / पवमानेभिः¹
pávamānaiḥ / pávamānebhiḥ¹
Dative पवमानाय
pávamānāya
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Ablative पवमानात्
pávamānāt
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Genitive पवमानस्य
pávamānasya
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locative पवमाने
pávamāne
पवमानयोः
pávamānayoḥ
पवमानेषु
pávamāneṣu
Notes
  • ¹Vedic

Noun[edit]

पवमान (pávamāna) stemm

  1. wind or the god of wind
  2. name of a particular अग्नि (agni) (associated with पावक (pāvaka) and शुचि (śuci) and also regarded as a son of अग्नि (agni) by स्वाहा (svāhā) or of अन्तर्धान (antar-dhāna) and by शिखण्डिनी (śikhaṇḍinī))
  3. name of particular stotras sung by the सामग (sāma-ga) at the ज्योतिष्टोम (jyotiṣṭoma) sacrifice (they are called successively at the 3 savanas बहिष्पवमान (bahiṣpavamā*na), माध्यंदिन (mādhyaṃdina) and तृतीय (tṛtīya) or आर्भव (ārbhava))
  4. name of a work
  5. name of a prince and the वर्ष (varṣa) in शाकद्वीप (śāka-dvīpa) ruled by him

Declension[edit]

Masculine a-stem declension of पवमान
Nom. sg. पवमानः (pavamānaḥ)
Gen. sg. पवमानस्य (pavamānasya)
Singular Dual Plural
Nominative पवमानः (pavamānaḥ) पवमानौ (pavamānau) पवमानाः (pavamānāḥ)
Vocative पवमान (pavamāna) पवमानौ (pavamānau) पवमानाः (pavamānāḥ)
Accusative पवमानम् (pavamānam) पवमानौ (pavamānau) पवमानान् (pavamānān)
Instrumental पवमानेन (pavamānena) पवमानाभ्याम् (pavamānābhyām) पवमानैः (pavamānaiḥ)
Dative पवमानाय (pavamānāya) पवमानाभ्याम् (pavamānābhyām) पवमानेभ्यः (pavamānebhyaḥ)
Ablative पवमानात् (pavamānāt) पवमानाभ्याम् (pavamānābhyām) पवमानेभ्यः (pavamānebhyaḥ)
Genitive पवमानस्य (pavamānasya) पवमानयोः (pavamānayoḥ) पवमानानाम् (pavamānānām)
Locative पवमाने (pavamāne) पवमानयोः (pavamānayoḥ) पवमानेषु (pavamāneṣu)

References[edit]