प्रवदति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From प्र- (pra-) +‎ वदति (vadati).

Pronunciation

[edit]

Verb

[edit]

प्रवदति (pravadati) third-singular indicative (class 1, type P, present, root प्रवद्)

  1. to name
  2. to offer for sale
  3. to speak out; to raise voice; to roar
  4. to say; to speak to (someone); to tell
  5. to assert, proclaim, declare, affirm, state, pronounce, utter; splash
  6. to call

Conjugation

[edit]
Present: प्रवदति (pravadati), प्रवदते (pravadate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रवदति
pravadati
प्रवदतः
pravadataḥ
प्रवदन्ति
pravadanti
प्रवदते
pravadate
प्रवदेते
pravadete
प्रवदन्ते
pravadante
Second प्रवदसि
pravadasi
प्रवदथः
pravadathaḥ
प्रवदथ
pravadatha
प्रवदसे
pravadase
प्रवदेथे
pravadethe
प्रवदध्वे
pravadadhve
First प्रवदामि
pravadāmi
प्रवदावः
pravadāvaḥ
प्रवदामः / प्रवदामसि¹
pravadāmaḥ / pravadāmasi¹
प्रवदे
pravade
प्रवदावहे
pravadāvahe
प्रवदामहे
pravadāmahe
Imperative
Third प्रवदतु
pravadatu
प्रवदताम्
pravadatām
प्रवदन्तु
pravadantu
प्रवदताम्
pravadatām
प्रवदेताम्
pravadetām
प्रवदन्ताम्
pravadantām
Second प्रवद
pravada
प्रवदतम्
pravadatam
प्रवदत
pravadata
प्रवदस्व
pravadasva
प्रवदेथाम्
pravadethām
प्रवदध्वम्
pravadadhvam
First प्रवदानि
pravadāni
प्रवदाव
pravadāva
प्रवदाम
pravadāma
प्रवदै
pravadai
प्रवदावहै
pravadāvahai
प्रवदामहै
pravadāmahai
Optative/Potential
Third प्रवदेत्
pravadet
प्रवदेताम्
pravadetām
प्रवदेयुः
pravadeyuḥ
प्रवदेत
pravadeta
प्रवदेयाताम्
pravadeyātām
प्रवदेरन्
pravaderan
Second प्रवदेः
pravadeḥ
प्रवदेतम्
pravadetam
प्रवदेत
pravadeta
प्रवदेथाः
pravadethāḥ
प्रवदेयाथाम्
pravadeyāthām
प्रवदेध्वम्
pravadedhvam
First प्रवदेयम्
pravadeyam
प्रवदेव
pravadeva
प्रवदेम
pravadema
प्रवदेय
pravadeya
प्रवदेवहि
pravadevahi
प्रवदेमहि
pravademahi
Subjunctive
Third प्रवदात् / प्रवदाति
pravadāt / pravadāti
प्रवदातः
pravadātaḥ
प्रवदान्
pravadān
प्रवदाते / प्रवदातै
pravadāte / pravadātai
प्रवदैते
pravadaite
प्रवदन्त / प्रवदान्तै
pravadanta / pravadāntai
Second प्रवदाः / प्रवदासि
pravadāḥ / pravadāsi
प्रवदाथः
pravadāthaḥ
प्रवदाथ
pravadātha
प्रवदासे / प्रवदासै
pravadāse / pravadāsai
प्रवदैथे
pravadaithe
प्रवदाध्वै
pravadādhvai
First प्रवदानि
pravadāni
प्रवदाव
pravadāva
प्रवदाम
pravadāma
प्रवदै
pravadai
प्रवदावहै
pravadāvahai
प्रवदामहै
pravadāmahai
Participles
प्रवदत्
pravadat
प्रवदमान
pravadamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: प्रावदत् (prāvadat), प्रावदत (prāvadata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third प्रावदत्
prāvadat
प्रावदताम्
prāvadatām
प्रावदन्
prāvadan
प्रावदत
prāvadata
प्रावदेताम्
prāvadetām
प्रावदन्त
prāvadanta
Second प्रावदः
prāvadaḥ
प्रावदतम्
prāvadatam
प्रावदत
prāvadata
प्रावदथाः
prāvadathāḥ
प्रावदेथाम्
prāvadethām
प्रावदध्वम्
prāvadadhvam
First प्रावदम्
prāvadam
प्रावदाव
prāvadāva
प्रावदाम
prāvadāma
प्रावदे
prāvade
प्रावदावहि
prāvadāvahi
प्रावदामहि
prāvadāmahi