प्राथमिक

Definition from Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit प्राथमिक (prāthamika); equivalent to प्रथम (pratham) +‎ -इक (-ik).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /pɾɑːt̪ʰ.mɪk/, [pɾäːt̪ʰ.mɪk]

Adjective[edit]

प्राथमिक (prāthmik) (indeclinable, Urdu spelling پراتھمک‎)

  1. primary, important

Sanskrit[edit]

Etymology[edit]

From प्रथम (prathama, first) +‎ -इक (-ika).

Pronunciation[edit]

Adjective[edit]

प्राथमिक (prāthamika)

  1. belonging or relating to the first, occurring or happening for the first time, primary, initial, previous

Declension[edit]

Masculine a-stem declension of प्राथमिक (prāthamika)
Singular Dual Plural
Nominative प्राथमिकः
prāthamikaḥ
प्राथमिकौ
prāthamikau
प्राथमिकाः / प्राथमिकासः¹
prāthamikāḥ / prāthamikāsaḥ¹
Vocative प्राथमिक
prāthamika
प्राथमिकौ
prāthamikau
प्राथमिकाः / प्राथमिकासः¹
prāthamikāḥ / prāthamikāsaḥ¹
Accusative प्राथमिकम्
prāthamikam
प्राथमिकौ
prāthamikau
प्राथमिकान्
prāthamikān
Instrumental प्राथमिकेन
prāthamikena
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकैः / प्राथमिकेभिः¹
prāthamikaiḥ / prāthamikebhiḥ¹
Dative प्राथमिकाय
prāthamikāya
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Ablative प्राथमिकात्
prāthamikāt
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Genitive प्राथमिकस्य
prāthamikasya
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकानाम्
prāthamikānām
Locative प्राथमिके
prāthamike
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकेषु
prāthamikeṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of प्राथमिकी (prāthamikī)
Singular Dual Plural
Nominative प्राथमिकी
prāthamikī
प्राथमिक्यौ / प्राथमिकी¹
prāthamikyau / prāthamikī¹
प्राथमिक्यः / प्राथमिकीः¹
prāthamikyaḥ / prāthamikīḥ¹
Vocative प्राथमिकि
prāthamiki
प्राथमिक्यौ / प्राथमिकी¹
prāthamikyau / prāthamikī¹
प्राथमिक्यः / प्राथमिकीः¹
prāthamikyaḥ / prāthamikīḥ¹
Accusative प्राथमिकीम्
prāthamikīm
प्राथमिक्यौ / प्राथमिकी¹
prāthamikyau / prāthamikī¹
प्राथमिकीः
prāthamikīḥ
Instrumental प्राथमिक्या
prāthamikyā
प्राथमिकीभ्याम्
prāthamikībhyām
प्राथमिकीभिः
prāthamikībhiḥ
Dative प्राथमिक्यै
prāthamikyai
प्राथमिकीभ्याम्
prāthamikībhyām
प्राथमिकीभ्यः
prāthamikībhyaḥ
Ablative प्राथमिक्याः
prāthamikyāḥ
प्राथमिकीभ्याम्
prāthamikībhyām
प्राथमिकीभ्यः
prāthamikībhyaḥ
Genitive प्राथमिक्याः
prāthamikyāḥ
प्राथमिक्योः
prāthamikyoḥ
प्राथमिकीनाम्
prāthamikīnām
Locative प्राथमिक्याम्
prāthamikyām
प्राथमिक्योः
prāthamikyoḥ
प्राथमिकीषु
prāthamikīṣu
Notes
  • ¹Vedic
Neuter a-stem declension of प्राथमिक (prāthamika)
Singular Dual Plural
Nominative प्राथमिकम्
prāthamikam
प्राथमिके
prāthamike
प्राथमिकानि / प्राथमिका¹
prāthamikāni / prāthamikā¹
Vocative प्राथमिक
prāthamika
प्राथमिके
prāthamike
प्राथमिकानि / प्राथमिका¹
prāthamikāni / prāthamikā¹
Accusative प्राथमिकम्
prāthamikam
प्राथमिके
prāthamike
प्राथमिकानि / प्राथमिका¹
prāthamikāni / prāthamikā¹
Instrumental प्राथमिकेन
prāthamikena
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकैः / प्राथमिकेभिः¹
prāthamikaiḥ / prāthamikebhiḥ¹
Dative प्राथमिकाय
prāthamikāya
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Ablative प्राथमिकात्
prāthamikāt
प्राथमिकाभ्याम्
prāthamikābhyām
प्राथमिकेभ्यः
prāthamikebhyaḥ
Genitive प्राथमिकस्य
prāthamikasya
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकानाम्
prāthamikānām
Locative प्राथमिके
prāthamike
प्राथमिकयोः
prāthamikayoḥ
प्राथमिकेषु
prāthamikeṣu
Notes
  • ¹Vedic