प्रेषित

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root प्रेष् (preṣ) +‎ -इत (-ita).

Pronunciation[edit]

Adjective[edit]

प्रेषित (préṣita) stem

  1. set in motion, urged on, impelled
  2. hurled, flung, thrown
  3. sent, dispatched on an errand
  4. sent into exile, banished
  5. turned, directed (as the eyes)
  6. ordered, commanded

Declension[edit]

Masculine a-stem declension of प्रेषित (préṣita)
Singular Dual Plural
Nominative प्रेषितः
préṣitaḥ
प्रेषितौ / प्रेषिता¹
préṣitau / préṣitā¹
प्रेषिताः / प्रेषितासः¹
préṣitāḥ / préṣitāsaḥ¹
Vocative प्रेषित
préṣita
प्रेषितौ / प्रेषिता¹
préṣitau / préṣitā¹
प्रेषिताः / प्रेषितासः¹
préṣitāḥ / préṣitāsaḥ¹
Accusative प्रेषितम्
préṣitam
प्रेषितौ / प्रेषिता¹
préṣitau / préṣitā¹
प्रेषितान्
préṣitān
Instrumental प्रेषितेन
préṣitena
प्रेषिताभ्याम्
préṣitābhyām
प्रेषितैः / प्रेषितेभिः¹
préṣitaiḥ / préṣitebhiḥ¹
Dative प्रेषिताय
préṣitāya
प्रेषिताभ्याम्
préṣitābhyām
प्रेषितेभ्यः
préṣitebhyaḥ
Ablative प्रेषितात्
préṣitāt
प्रेषिताभ्याम्
préṣitābhyām
प्रेषितेभ्यः
préṣitebhyaḥ
Genitive प्रेषितस्य
préṣitasya
प्रेषितयोः
préṣitayoḥ
प्रेषितानाम्
préṣitānām
Locative प्रेषिते
préṣite
प्रेषितयोः
préṣitayoḥ
प्रेषितेषु
préṣiteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रेषिता (préṣitā)
Singular Dual Plural
Nominative प्रेषिता
préṣitā
प्रेषिते
préṣite
प्रेषिताः
préṣitāḥ
Vocative प्रेषिते
préṣite
प्रेषिते
préṣite
प्रेषिताः
préṣitāḥ
Accusative प्रेषिताम्
préṣitām
प्रेषिते
préṣite
प्रेषिताः
préṣitāḥ
Instrumental प्रेषितया / प्रेषिता¹
préṣitayā / préṣitā¹
प्रेषिताभ्याम्
préṣitābhyām
प्रेषिताभिः
préṣitābhiḥ
Dative प्रेषितायै
préṣitāyai
प्रेषिताभ्याम्
préṣitābhyām
प्रेषिताभ्यः
préṣitābhyaḥ
Ablative प्रेषितायाः / प्रेषितायै²
préṣitāyāḥ / préṣitāyai²
प्रेषिताभ्याम्
préṣitābhyām
प्रेषिताभ्यः
préṣitābhyaḥ
Genitive प्रेषितायाः / प्रेषितायै²
préṣitāyāḥ / préṣitāyai²
प्रेषितयोः
préṣitayoḥ
प्रेषितानाम्
préṣitānām
Locative प्रेषितायाम्
préṣitāyām
प्रेषितयोः
préṣitayoḥ
प्रेषितासु
préṣitāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रेषित (préṣita)
Singular Dual Plural
Nominative प्रेषितम्
préṣitam
प्रेषिते
préṣite
प्रेषितानि / प्रेषिता¹
préṣitāni / préṣitā¹
Vocative प्रेषित
préṣita
प्रेषिते
préṣite
प्रेषितानि / प्रेषिता¹
préṣitāni / préṣitā¹
Accusative प्रेषितम्
préṣitam
प्रेषिते
préṣite
प्रेषितानि / प्रेषिता¹
préṣitāni / préṣitā¹
Instrumental प्रेषितेन
préṣitena
प्रेषिताभ्याम्
préṣitābhyām
प्रेषितैः / प्रेषितेभिः¹
préṣitaiḥ / préṣitebhiḥ¹
Dative प्रेषिताय
préṣitāya
प्रेषिताभ्याम्
préṣitābhyām
प्रेषितेभ्यः
préṣitebhyaḥ
Ablative प्रेषितात्
préṣitāt
प्रेषिताभ्याम्
préṣitābhyām
प्रेषितेभ्यः
préṣitebhyaḥ
Genitive प्रेषितस्य
préṣitasya
प्रेषितयोः
préṣitayoḥ
प्रेषितानाम्
préṣitānām
Locative प्रेषिते
préṣite
प्रेषितयोः
préṣitayoḥ
प्रेषितेषु
préṣiteṣu
Notes
  • ¹Vedic

References[edit]