ब्राह्म

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From ब्रह्मन् (brahman), for which it is also the vrddhi form in compounds.

Pronunciation[edit]

Adjective[edit]

ब्राह्म (brāhmá)

  1. relating to Brahma, holy, sacred, divine
  2. relating to sacred knowledge, prescribed by the Veda, scriptural
  3. sacred to the Veda
  4. relating or belonging to the Brahmins or the sacerdotal class peculiar or favourable to or consisting of Brahmans, Brahminical
  5. belonging to an inhabitant of Brahma's world

Declension[edit]

Masculine a-stem declension of ब्राह्म
Nom. sg. ब्राह्मः (brāhmaḥ)
Gen. sg. ब्राह्मस्य (brāhmasya)
Singular Dual Plural
Nominative ब्राह्मः (brāhmaḥ) ब्राह्मौ (brāhmau) ब्राह्माः (brāhmāḥ)
Vocative ब्राह्म (brāhma) ब्राह्मौ (brāhmau) ब्राह्माः (brāhmāḥ)
Accusative ब्राह्मम् (brāhmam) ब्राह्मौ (brāhmau) ब्राह्मान् (brāhmān)
Instrumental ब्राह्मेण (brāhmeṇa) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मैः (brāhmaiḥ)
Dative ब्राह्माय (brāhmāya) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मेभ्यः (brāhmebhyaḥ)
Ablative ब्राह्मात् (brāhmāt) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मेभ्यः (brāhmebhyaḥ)
Genitive ब्राह्मस्य (brāhmasya) ब्राह्मयोः (brāhmayoḥ) ब्राह्माणाम् (brāhmāṇām)
Locative ब्राह्मे (brāhme) ब्राह्मयोः (brāhmayoḥ) ब्राह्मेषु (brāhmeṣu)
Feminine ī-stem declension of ब्राह्म
Nom. sg. ब्राह्मी (brāhmī)
Gen. sg. ब्राह्म्याः (brāhmyāḥ)
Singular Dual Plural
Nominative ब्राह्मी (brāhmī) ब्राह्म्यौ (brāhmyau) ब्राह्म्यः (brāhmyaḥ)
Vocative ब्राह्मि (brāhmi) ब्राह्म्यौ (brāhmyau) ब्राह्म्यः (brāhmyaḥ)
Accusative ब्राह्मीम् (brāhmīm) ब्राह्म्यौ (brāhmyau) ब्राह्मीः (brāhmīḥ)
Instrumental ब्राह्म्या (brāhmyā) ब्राह्मीभ्याम् (brāhmībhyām) ब्राह्मीभिः (brāhmībhiḥ)
Dative ब्राह्म्यै (brāhmyai) ब्राह्मीभ्याम् (brāhmībhyām) ब्राह्मीभ्यः (brāhmībhyaḥ)
Ablative ब्राह्म्याः (brāhmyāḥ) ब्राह्मीभ्याम् (brāhmībhyām) ब्राह्मीभ्यः (brāhmībhyaḥ)
Genitive ब्राह्म्याः (brāhmyāḥ) ब्राह्म्योः (brāhmyoḥ) ब्राह्मीणाम् (brāhmīṇām)
Locative ब्राह्म्याम् (brāhmyām) ब्राह्म्योः (brāhmyoḥ) ब्राह्मीषु (brāhmīṣu)
Neuter a-stem declension of ब्राह्म
Nom. sg. ब्राह्मम् (brāhmam)
Gen. sg. ब्राह्मस्य (brāhmasya)
Singular Dual Plural
Nominative ब्राह्मम् (brāhmam) ब्राह्मे (brāhme) ब्राह्माणि (brāhmāṇi)
Vocative ब्राह्म (brāhma) ब्राह्मे (brāhme) ब्राह्माणि (brāhmāṇi)
Accusative ब्राह्मम् (brāhmam) ब्राह्मे (brāhme) ब्राह्माणि (brāhmāṇi)
Instrumental ब्राह्मेण (brāhmeṇa) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मैः (brāhmaiḥ)
Dative ब्राह्माय (brāhmāya) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मेभ्यः (brāhmebhyaḥ)
Ablative ब्राह्मात् (brāhmāt) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मेभ्यः (brāhmebhyaḥ)
Genitive ब्राह्मस्य (brāhmasya) ब्राह्मयोः (brāhmayoḥ) ब्राह्माणाम् (brāhmāṇām)
Locative ब्राह्मे (brāhme) ब्राह्मयोः (brāhmayoḥ) ब्राह्मेषु (brāhmeṣu)

Noun[edit]

ब्राह्म (brāhmá) stemn

  1. sacred study, study of the Veda
  2. = ब्राह्मण (brāhmaṇa)

Declension[edit]

Neuter a-stem declension of ब्राह्म
Nom. sg. ब्राह्मम् (brāhmam)
Gen. sg. ब्राह्मस्य (brāhmasya)
Singular Dual Plural
Nominative ब्राह्मम् (brāhmam) ब्राह्मे (brāhme) ब्राह्माणि (brāhmāṇi)
Vocative ब्राह्म (brāhma) ब्राह्मे (brāhme) ब्राह्माणि (brāhmāṇi)
Accusative ब्राह्मम् (brāhmam) ब्राह्मे (brāhme) ब्राह्माणि (brāhmāṇi)
Instrumental ब्राह्मेण (brāhmeṇa) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मैः (brāhmaiḥ)
Dative ब्राह्माय (brāhmāya) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मेभ्यः (brāhmebhyaḥ)
Ablative ब्राह्मात् (brāhmāt) ब्राह्माभ्याम् (brāhmābhyām) ब्राह्मेभ्यः (brāhmebhyaḥ)
Genitive ब्राह्मस्य (brāhmasya) ब्राह्मयोः (brāhmayoḥ) ब्राह्माणाम् (brāhmāṇām)
Locative ब्राह्मे (brāhme) ब्राह्मयोः (brāhmayoḥ) ब्राह्मेषु (brāhmeṣu)

Proper noun[edit]

ब्राह्म (brāhmám

  1. name of a man (son of Krishna and father of Maheshvara)
  2. patronymic of Narada
  3. patronymic of Kavi
  4. patronymic of Urdhva-nabhan and Rakshohan