भयङ्कर

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From भय (bhaya).

Pronunciation[edit]

Adjective[edit]

भयङ्कर (bhayaṅkara)

  1. terrifying, appalling

Declension[edit]

Masculine a-stem declension of भयङ्कर (bhayaṅkara)
Singular Dual Plural
Nominative भयङ्करः
bhayaṅkaraḥ
भयङ्करौ / भयङ्करा¹
bhayaṅkarau / bhayaṅkarā¹
भयङ्कराः / भयङ्करासः¹
bhayaṅkarāḥ / bhayaṅkarāsaḥ¹
Vocative भयङ्कर
bhayaṅkara
भयङ्करौ / भयङ्करा¹
bhayaṅkarau / bhayaṅkarā¹
भयङ्कराः / भयङ्करासः¹
bhayaṅkarāḥ / bhayaṅkarāsaḥ¹
Accusative भयङ्करम्
bhayaṅkaram
भयङ्करौ / भयङ्करा¹
bhayaṅkarau / bhayaṅkarā¹
भयङ्करान्
bhayaṅkarān
Instrumental भयङ्करेण
bhayaṅkareṇa
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करैः / भयङ्करेभिः¹
bhayaṅkaraiḥ / bhayaṅkarebhiḥ¹
Dative भयङ्कराय
bhayaṅkarāya
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करेभ्यः
bhayaṅkarebhyaḥ
Ablative भयङ्करात्
bhayaṅkarāt
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करेभ्यः
bhayaṅkarebhyaḥ
Genitive भयङ्करस्य
bhayaṅkarasya
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्कराणाम्
bhayaṅkarāṇām
Locative भयङ्करे
bhayaṅkare
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्करेषु
bhayaṅkareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भयङ्करा (bhayaṅkarā)
Singular Dual Plural
Nominative भयङ्करा
bhayaṅkarā
भयङ्करे
bhayaṅkare
भयङ्कराः
bhayaṅkarāḥ
Vocative भयङ्करे
bhayaṅkare
भयङ्करे
bhayaṅkare
भयङ्कराः
bhayaṅkarāḥ
Accusative भयङ्कराम्
bhayaṅkarām
भयङ्करे
bhayaṅkare
भयङ्कराः
bhayaṅkarāḥ
Instrumental भयङ्करया / भयङ्करा¹
bhayaṅkarayā / bhayaṅkarā¹
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्कराभिः
bhayaṅkarābhiḥ
Dative भयङ्करायै
bhayaṅkarāyai
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्कराभ्यः
bhayaṅkarābhyaḥ
Ablative भयङ्करायाः / भयङ्करायै²
bhayaṅkarāyāḥ / bhayaṅkarāyai²
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्कराभ्यः
bhayaṅkarābhyaḥ
Genitive भयङ्करायाः / भयङ्करायै²
bhayaṅkarāyāḥ / bhayaṅkarāyai²
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्कराणाम्
bhayaṅkarāṇām
Locative भयङ्करायाम्
bhayaṅkarāyām
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्करासु
bhayaṅkarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भयङ्कर (bhayaṅkara)
Singular Dual Plural
Nominative भयङ्करम्
bhayaṅkaram
भयङ्करे
bhayaṅkare
भयङ्कराणि / भयङ्करा¹
bhayaṅkarāṇi / bhayaṅkarā¹
Vocative भयङ्कर
bhayaṅkara
भयङ्करे
bhayaṅkare
भयङ्कराणि / भयङ्करा¹
bhayaṅkarāṇi / bhayaṅkarā¹
Accusative भयङ्करम्
bhayaṅkaram
भयङ्करे
bhayaṅkare
भयङ्कराणि / भयङ्करा¹
bhayaṅkarāṇi / bhayaṅkarā¹
Instrumental भयङ्करेण
bhayaṅkareṇa
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करैः / भयङ्करेभिः¹
bhayaṅkaraiḥ / bhayaṅkarebhiḥ¹
Dative भयङ्कराय
bhayaṅkarāya
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करेभ्यः
bhayaṅkarebhyaḥ
Ablative भयङ्करात्
bhayaṅkarāt
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करेभ्यः
bhayaṅkarebhyaḥ
Genitive भयङ्करस्य
bhayaṅkarasya
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्कराणाम्
bhayaṅkarāṇām
Locative भयङ्करे
bhayaṅkare
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्करेषु
bhayaṅkareṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Malayalam: ഭയങ്കരം (bhayaṅkaraṁ)
  • Tamil: பயங்கரம் (payaṅkaram)

Noun[edit]

भयङ्कर (bhayaṅkaram

  1. a type of small owl
  2. a type of falcon

Declension[edit]

Masculine a-stem declension of भयङ्कर (bhayaṅkara)
Singular Dual Plural
Nominative भयङ्करः
bhayaṅkaraḥ
भयङ्करौ / भयङ्करा¹
bhayaṅkarau / bhayaṅkarā¹
भयङ्कराः / भयङ्करासः¹
bhayaṅkarāḥ / bhayaṅkarāsaḥ¹
Vocative भयङ्कर
bhayaṅkara
भयङ्करौ / भयङ्करा¹
bhayaṅkarau / bhayaṅkarā¹
भयङ्कराः / भयङ्करासः¹
bhayaṅkarāḥ / bhayaṅkarāsaḥ¹
Accusative भयङ्करम्
bhayaṅkaram
भयङ्करौ / भयङ्करा¹
bhayaṅkarau / bhayaṅkarā¹
भयङ्करान्
bhayaṅkarān
Instrumental भयङ्करेण
bhayaṅkareṇa
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करैः / भयङ्करेभिः¹
bhayaṅkaraiḥ / bhayaṅkarebhiḥ¹
Dative भयङ्कराय
bhayaṅkarāya
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करेभ्यः
bhayaṅkarebhyaḥ
Ablative भयङ्करात्
bhayaṅkarāt
भयङ्कराभ्याम्
bhayaṅkarābhyām
भयङ्करेभ्यः
bhayaṅkarebhyaḥ
Genitive भयङ्करस्य
bhayaṅkarasya
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्कराणाम्
bhayaṅkarāṇām
Locative भयङ्करे
bhayaṅkare
भयङ्करयोः
bhayaṅkarayoḥ
भयङ्करेषु
bhayaṅkareṣu
Notes
  • ¹Vedic

Descendants[edit]