भाव्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *bʰówH-yo-s, from *bʰuH- (to be). The Sanskrit root is भू (bhū).

Pronunciation[edit]

Adjective[edit]

भाव्य (bhāvyà) stem (metrical Vedic bhāvíya)

  1. future; about to be, yet to be, ought to be
    • c. 1200 BCE – 1000 BCE, Atharvaveda 13.1.54:
      गीर्भिरूर्ध्वान् कल्पयित्वा रोहितो भूमिमब्रवीत्।
      त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम्
      gīrbhirūrdhvān kalpayitvā rohito bhūmimabravīt.
      tvayīdaṃ sarvaṃ jāyatāṃ yadbhūtaṃ yacca bhāvyam.
      Then, having made the hills stand up, Rohita spake to Earth, and said:
      In thee let every thing be born, what is and what is yet to be.
  2. yet to be performed
  3. yet to be conceived

Declension[edit]

Masculine a-stem declension of भाव्य (bhāvyà)
Singular Dual Plural
Nominative भाव्यः
bhāvyàḥ
भाव्यौ / भाव्या¹
bhāvyaù / bhāvyā̀¹
भाव्याः / भाव्यासः¹
bhāvyā̀ḥ / bhāvyā̀saḥ¹
Vocative भाव्य
bhā́vya
भाव्यौ / भाव्या¹
bhā́vyau / bhā́vyā¹
भाव्याः / भाव्यासः¹
bhā́vyāḥ / bhā́vyāsaḥ¹
Accusative भाव्यम्
bhāvyàm
भाव्यौ / भाव्या¹
bhāvyaù / bhāvyā̀¹
भाव्यान्
bhāvyā̀n
Instrumental भाव्येन
bhāvyèna
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्यैः / भाव्येभिः¹
bhāvyaìḥ / bhāvyèbhiḥ¹
Dative भाव्याय
bhāvyā̀ya
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Ablative भाव्यात्
bhāvyā̀t
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Genitive भाव्यस्य
bhāvyàsya
भाव्ययोः
bhāvyàyoḥ
भाव्यानाम्
bhāvyā̀nām
Locative भाव्ये
bhāvyè
भाव्ययोः
bhāvyàyoḥ
भाव्येषु
bhāvyèṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भाव्या (bhāvyā̀)
Singular Dual Plural
Nominative भाव्या
bhāvyā̀
भाव्ये
bhāvyè
भाव्याः
bhāvyā̀ḥ
Vocative भाव्ये
bhā́vye
भाव्ये
bhā́vye
भाव्याः
bhā́vyāḥ
Accusative भाव्याम्
bhāvyā̀m
भाव्ये
bhāvyè
भाव्याः
bhāvyā̀ḥ
Instrumental भाव्यया / भाव्या¹
bhāvyàyā / bhāvyā̀¹
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्याभिः
bhāvyā̀bhiḥ
Dative भाव्यायै
bhāvyā̀yai
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्याभ्यः
bhāvyā̀bhyaḥ
Ablative भाव्यायाः / भाव्यायै²
bhāvyā̀yāḥ / bhāvyā̀yai²
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्याभ्यः
bhāvyā̀bhyaḥ
Genitive भाव्यायाः / भाव्यायै²
bhāvyā̀yāḥ / bhāvyā̀yai²
भाव्ययोः
bhāvyàyoḥ
भाव्यानाम्
bhāvyā̀nām
Locative भाव्यायाम्
bhāvyā̀yām
भाव्ययोः
bhāvyàyoḥ
भाव्यासु
bhāvyā̀su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भाव्य (bhāvyà)
Singular Dual Plural
Nominative भाव्यम्
bhāvyàm
भाव्ये
bhāvyè
भाव्यानि / भाव्या¹
bhāvyā̀ni / bhāvyā̀¹
Vocative भाव्य
bhā́vya
भाव्ये
bhā́vye
भाव्यानि / भाव्या¹
bhā́vyāni / bhā́vyā¹
Accusative भाव्यम्
bhāvyàm
भाव्ये
bhāvyè
भाव्यानि / भाव्या¹
bhāvyā̀ni / bhāvyā̀¹
Instrumental भाव्येन
bhāvyèna
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्यैः / भाव्येभिः¹
bhāvyaìḥ / bhāvyèbhiḥ¹
Dative भाव्याय
bhāvyā̀ya
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Ablative भाव्यात्
bhāvyā̀t
भाव्याभ्याम्
bhāvyā̀bhyām
भाव्येभ्यः
bhāvyèbhyaḥ
Genitive भाव्यस्य
bhāvyàsya
भाव्ययोः
bhāvyàyoḥ
भाव्यानाम्
bhāvyā̀nām
Locative भाव्ये
bhāvyè
भाव्ययोः
bhāvyàyoḥ
भाव्येषु
bhāvyèṣu
Notes
  • ¹Vedic

Related terms[edit]

Descendants[edit]

  • Pali: bhabba

Further reading[edit]