भृष्टि

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 13:30, 26 July 2018.
Jump to navigation Jump to search

Sanskrit

Etymology 1

From Proto-Indo-Aryan *bʰr̥ṣṭíṣ, from Proto-Indo-Iranian *bʰr̥štíš, from Proto-Indo-European *bʰr̥s-tí-s, from *bʰers- (top, tip, point). Cognate with Avestan 𐬬𐬊𐬎𐬭𐬎-𐬠𐬀𐬭𐬆𐬱𐬙- (vouru-barəšt-, northwest side of the earth), Latin fastīgium, Proto-Germanic *burstiz (whence English bristle).

Pronunciation

Noun

भृष्टि (bhṛṣṭí) stemf

  1. spike, point, top, corner, edge (RV., AV., GṛS.)
    सहस्रभृष्टि (sahásra-bhṛṣṭi)thousand-pointed
    क्षुरभृष्टि (kṣurá-bhṛṣṭi)furnished with sharp angles
  2. deserted cottage or garden (L.)

Declension

Feminine i-stem declension of भृष्टि (bhṛṣṭí)
Singular Dual Plural
Nominative भृष्टिः
bhṛṣṭíḥ
भृष्टी
bhṛṣṭī́
भृष्टयः
bhṛṣṭáyaḥ
Vocative भृष्टे
bhṛ́ṣṭe
भृष्टी
bhṛ́ṣṭī
भृष्टयः
bhṛ́ṣṭayaḥ
Accusative भृष्टिम्
bhṛṣṭím
भृष्टी
bhṛṣṭī́
भृष्टीः
bhṛṣṭī́ḥ
Instrumental भृष्ट्या / भृष्टी¹
bhṛṣṭyā́ / bhṛṣṭī́¹
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभिः
bhṛṣṭíbhiḥ
Dative भृष्टये / भृष्ट्यै² / भृष्टी¹
bhṛṣṭáye / bhṛṣṭyaí² / bhṛṣṭī́¹
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Ablative भृष्टेः / भृष्ट्याः² / भृष्ट्यै³
bhṛṣṭéḥ / bhṛṣṭyā́ḥ² / bhṛṣṭyaí³
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Genitive भृष्टेः / भृष्ट्याः² / भृष्ट्यै³
bhṛṣṭéḥ / bhṛṣṭyā́ḥ² / bhṛṣṭyaí³
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टीनाम्
bhṛṣṭīnā́m
Locative भृष्टौ / भृष्ट्याम्² / भृष्टा¹
bhṛṣṭaú / bhṛṣṭyā́m² / bhṛṣṭā́¹
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टिषु
bhṛṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Etymology 2

From the root भ्रज्ज् (bhrajj, to fry, roast). Related to भृज्जति (bhṛjjáti).

Noun

भृष्टि (bhṛṣṭí) stemf

  1. the act of frying or boiling or roasting (L.)

Declension

Feminine i-stem declension of भृष्टि (bhṛṣṭí)
Singular Dual Plural
Nominative भृष्टिः
bhṛṣṭíḥ
भृष्टी
bhṛṣṭī́
भृष्टयः
bhṛṣṭáyaḥ
Vocative भृष्टे
bhṛ́ṣṭe
भृष्टी
bhṛ́ṣṭī
भृष्टयः
bhṛ́ṣṭayaḥ
Accusative भृष्टिम्
bhṛṣṭím
भृष्टी
bhṛṣṭī́
भृष्टीः
bhṛṣṭī́ḥ
Instrumental भृष्ट्या / भृष्टी¹
bhṛṣṭyā́ / bhṛṣṭī́¹
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभिः
bhṛṣṭíbhiḥ
Dative भृष्टये / भृष्ट्यै² / भृष्टी¹
bhṛṣṭáye / bhṛṣṭyaí² / bhṛṣṭī́¹
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Ablative भृष्टेः / भृष्ट्याः² / भृष्ट्यै³
bhṛṣṭéḥ / bhṛṣṭyā́ḥ² / bhṛṣṭyaí³
भृष्टिभ्याम्
bhṛṣṭíbhyām
भृष्टिभ्यः
bhṛṣṭíbhyaḥ
Genitive भृष्टेः / भृष्ट्याः² / भृष्ट्यै³
bhṛṣṭéḥ / bhṛṣṭyā́ḥ² / bhṛṣṭyaí³
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टीनाम्
bhṛṣṭīnā́m
Locative भृष्टौ / भृष्ट्याम्² / भृष्टा¹
bhṛṣṭaú / bhṛṣṭyā́m² / bhṛṣṭā́¹
भृष्ट्योः
bhṛṣṭyóḥ
भृष्टिषु
bhṛṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References