भेषज

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit भेषज (bheṣaja).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /bʱeː.ʂəd͡ʒ/, [bʱeː.ʃɐd͡ʒ]

Noun[edit]

भेषज (bheṣajm

  1. (medicine) a pharmaceutical, a medicine
    Synonyms: औषध (auṣadh), दवा (davā), दवाई (davāī)

Declension[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Iranian *bʰayšaȷ́ás (healing, curative). Cognate with Avestan 𐬠𐬀𐬉𐬱𐬀𐬰𐬀 (baēšaza, curative).

Pronunciation[edit]

Adjective[edit]

भेषज (bheṣajá) stem

  1. curative, healing, sanative
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.7:
      क्व स्य ते रुद्र मृळयाकुर्हस्तो यो अस्ति भेषजो जलाषः ।
      अपभर्ता रपसो दैव्यस्याभी नु मा वृषभ चक्षमीथाः ॥
      kva sya te rudra mṛḷayākurhasto yo asti bheṣajo jalāṣaḥ.
      apabhartā rapaso daivyasyābhī nu mā vṛṣabha cakṣamīthāḥ.
      Where is that gracious hand of thine, O Rudra, the hand that giveth health and bringeth comfort,
      O Remover of the woe that Gods have sent us? Look thou on me with compassion, O Strong One.
    • c. 1200 BCE – 1000 BCE, Atharvaveda

Declension[edit]

Masculine a-stem declension of भेषज (bheṣajá)
Singular Dual Plural
Nominative भेषजः
bheṣajáḥ
भेषजौ / भेषजा¹
bheṣajaú / bheṣajā́¹
भेषजाः / भेषजासः¹
bheṣajā́ḥ / bheṣajā́saḥ¹
Vocative भेषज
bhéṣaja
भेषजौ / भेषजा¹
bhéṣajau / bhéṣajā¹
भेषजाः / भेषजासः¹
bhéṣajāḥ / bhéṣajāsaḥ¹
Accusative भेषजम्
bheṣajám
भेषजौ / भेषजा¹
bheṣajaú / bheṣajā́¹
भेषजान्
bheṣajā́n
Instrumental भेषजेन
bheṣajéna
भेषजाभ्याम्
bheṣajā́bhyām
भेषजैः / भेषजेभिः¹
bheṣajaíḥ / bheṣajébhiḥ¹
Dative भेषजाय
bheṣajā́ya
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Ablative भेषजात्
bheṣajā́t
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Genitive भेषजस्य
bheṣajásya
भेषजयोः
bheṣajáyoḥ
भेषजानाम्
bheṣajā́nām
Locative भेषजे
bheṣajé
भेषजयोः
bheṣajáyoḥ
भेषजेषु
bheṣajéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भेषजा (bheṣajā́)
Singular Dual Plural
Nominative भेषजा
bheṣajā́
भेषजे
bheṣajé
भेषजाः
bheṣajā́ḥ
Vocative भेषजे
bhéṣaje
भेषजे
bhéṣaje
भेषजाः
bhéṣajāḥ
Accusative भेषजाम्
bheṣajā́m
भेषजे
bheṣajé
भेषजाः
bheṣajā́ḥ
Instrumental भेषजया / भेषजा¹
bheṣajáyā / bheṣajā́¹
भेषजाभ्याम्
bheṣajā́bhyām
भेषजाभिः
bheṣajā́bhiḥ
Dative भेषजायै
bheṣajā́yai
भेषजाभ्याम्
bheṣajā́bhyām
भेषजाभ्यः
bheṣajā́bhyaḥ
Ablative भेषजायाः / भेषजायै²
bheṣajā́yāḥ / bheṣajā́yai²
भेषजाभ्याम्
bheṣajā́bhyām
भेषजाभ्यः
bheṣajā́bhyaḥ
Genitive भेषजायाः / भेषजायै²
bheṣajā́yāḥ / bheṣajā́yai²
भेषजयोः
bheṣajáyoḥ
भेषजानाम्
bheṣajā́nām
Locative भेषजायाम्
bheṣajā́yām
भेषजयोः
bheṣajáyoḥ
भेषजासु
bheṣajā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भेषज (bheṣajá)
Singular Dual Plural
Nominative भेषजम्
bheṣajám
भेषजे
bheṣajé
भेषजानि / भेषजा¹
bheṣajā́ni / bheṣajā́¹
Vocative भेषज
bhéṣaja
भेषजे
bhéṣaje
भेषजानि / भेषजा¹
bhéṣajāni / bhéṣajā¹
Accusative भेषजम्
bheṣajám
भेषजे
bheṣajé
भेषजानि / भेषजा¹
bheṣajā́ni / bheṣajā́¹
Instrumental भेषजेन
bheṣajéna
भेषजाभ्याम्
bheṣajā́bhyām
भेषजैः / भेषजेभिः¹
bheṣajaíḥ / bheṣajébhiḥ¹
Dative भेषजाय
bheṣajā́ya
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Ablative भेषजात्
bheṣajā́t
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Genitive भेषजस्य
bheṣajásya
भेषजयोः
bheṣajáyoḥ
भेषजानाम्
bheṣajā́nām
Locative भेषजे
bheṣajé
भेषजयोः
bheṣajáyoḥ
भेषजेषु
bheṣajéṣu
Notes
  • ¹Vedic

Noun[edit]

भेषज (bheṣajá) stemn

  1. medicine, remedy, drug
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.2:
      त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः
      व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
      tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ.
      vyasmaddveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ.
      With the most beneficent medicines which thou givest, Rudra, may I attain a hundred winters.
      Far from us banish enmity and hatred, and to all quarters maladies and trouble.
  2. healing magic, particularly from the Atharvaveda (ŚrS.)

Declension[edit]

Neuter a-stem declension of भेषज (bheṣajá)
Singular Dual Plural
Nominative भेषजम्
bheṣajám
भेषजे
bheṣajé
भेषजानि / भेषजा¹
bheṣajā́ni / bheṣajā́¹
Vocative भेषज
bhéṣaja
भेषजे
bhéṣaje
भेषजानि / भेषजा¹
bhéṣajāni / bhéṣajā¹
Accusative भेषजम्
bheṣajám
भेषजे
bheṣajé
भेषजानि / भेषजा¹
bheṣajā́ni / bheṣajā́¹
Instrumental भेषजेन
bheṣajéna
भेषजाभ्याम्
bheṣajā́bhyām
भेषजैः / भेषजेभिः¹
bheṣajaíḥ / bheṣajébhiḥ¹
Dative भेषजाय
bheṣajā́ya
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Ablative भेषजात्
bheṣajā́t
भेषजाभ्याम्
bheṣajā́bhyām
भेषजेभ्यः
bheṣajébhyaḥ
Genitive भेषजस्य
bheṣajásya
भेषजयोः
bheṣajáyoḥ
भेषजानाम्
bheṣajā́nām
Locative भेषजे
bheṣajé
भेषजयोः
bheṣajáyoḥ
भेषजेषु
bheṣajéṣu
Notes
  • ¹Vedic

Related terms[edit]

References[edit]