माति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Konkani[edit]

Etymology[edit]

From Sanskrit मृत्तिका (mṛttikā). Compare Marathi माती (mātī), Gujarati માટી (māṭī), Hindi मिट्टी (miṭṭī).

Noun[edit]

माति (māti) (Latin script mati, Kannada script ಮಾತಿ)

  1. soil, earth

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From Proto-Indo-Aryan *mā́tiṣ, from Proto-Indo-Iranian *mā́tiš, from Proto-Indo-European *méh₁-ti-s, from *meh₁- (to measure). Cognate with Ancient Greek μῆτις (mêtis), Proto-Germanic *mēþiz (whence Old English mǣþ), Proto-Albanian *māti (whence Albanian mot).

Noun[edit]

माति (mātif

  1. measure
  2. knowledge
  3. a part of the body

Declension[edit]

Feminine i-stem declension of माति (māti)
Singular Dual Plural
Nominative मातिः
mātiḥ
माती
mātī
मातयः
mātayaḥ
Vocative माते
māte
माती
mātī
मातयः
mātayaḥ
Accusative मातिम्
mātim
माती
mātī
मातीः
mātīḥ
Instrumental मात्या / माती¹
mātyā / mātī¹
मातिभ्याम्
mātibhyām
मातिभिः
mātibhiḥ
Dative मातये / मात्यै² / माती¹
mātaye / mātyai² / mātī¹
मातिभ्याम्
mātibhyām
मातिभ्यः
mātibhyaḥ
Ablative मातेः / मात्याः² / मात्यै³
māteḥ / mātyāḥ² / mātyai³
मातिभ्याम्
mātibhyām
मातिभ्यः
mātibhyaḥ
Genitive मातेः / मात्याः² / मात्यै³
māteḥ / mātyāḥ² / mātyai³
मात्योः
mātyoḥ
मातीनाम्
mātīnām
Locative मातौ / मात्याम्² / माता¹
mātau / mātyām² / mātā¹
मात्योः
mātyoḥ
मातिषु
mātiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

References[edit]