मृत्तिका

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From मृत् (mṛt), from Proto-Indo-Aryan *mŕ̥ts, from Proto-Indo-Iranian *mŕ̥ts, from Proto-Indo-European *mĺ̥dʰ-s. Cognate with Ancient Greek μάλθη (málthē), Old English molde (whence English mold).

Pronunciation[edit]

Noun[edit]

मृत्तिका (mṛttikā) stemf

  1. earth, clay, loam

Declension[edit]

Feminine ā-stem declension of मृत्तिका (mṛttikā)
Singular Dual Plural
Nominative मृत्तिका
mṛttikā
मृत्तिके
mṛttike
मृत्तिकाः
mṛttikāḥ
Vocative मृत्तिके
mṛttike
मृत्तिके
mṛttike
मृत्तिकाः
mṛttikāḥ
Accusative मृत्तिकाम्
mṛttikām
मृत्तिके
mṛttike
मृत्तिकाः
mṛttikāḥ
Instrumental मृत्तिकया / मृत्तिका¹
mṛttikayā / mṛttikā¹
मृत्तिकाभ्याम्
mṛttikābhyām
मृत्तिकाभिः
mṛttikābhiḥ
Dative मृत्तिकायै
mṛttikāyai
मृत्तिकाभ्याम्
mṛttikābhyām
मृत्तिकाभ्यः
mṛttikābhyaḥ
Ablative मृत्तिकायाः / मृत्तिकायै²
mṛttikāyāḥ / mṛttikāyai²
मृत्तिकाभ्याम्
mṛttikābhyām
मृत्तिकाभ्यः
mṛttikābhyaḥ
Genitive मृत्तिकायाः / मृत्तिकायै²
mṛttikāyāḥ / mṛttikāyai²
मृत्तिकयोः
mṛttikayoḥ
मृत्तिकानाम्
mṛttikānām
Locative मृत्तिकायाम्
mṛttikāyām
मृत्तिकयोः
mṛttikayoḥ
मृत्तिकासु
mṛttikāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas

Descendants[edit]

References[edit]