मुष्क

From Wiktionary, the free dictionary
Archived revision by Inqilābī (talk | contribs) as of 18:19, 12 April 2019.
Jump to navigation Jump to search

Sanskrit

Etymology

मूष् (mūṣ, mouse) +‎ (ka, diminutive suffix), the shape of human testicles being compared to mice, from Proto-Indo-European *muh₂s (mouse).[1]

Pronunciation

Noun

मुष्क (muṣká) stemm

  1. testicle, scrotum

Declension

Masculine a-stem declension of मुष्क (muṣká)
Singular Dual Plural
Nominative मुष्कः
muṣkáḥ
मुष्कौ / मुष्का¹
muṣkaú / muṣkā́¹
मुष्काः / मुष्कासः¹
muṣkā́ḥ / muṣkā́saḥ¹
Vocative मुष्क
múṣka
मुष्कौ / मुष्का¹
múṣkau / múṣkā¹
मुष्काः / मुष्कासः¹
múṣkāḥ / múṣkāsaḥ¹
Accusative मुष्कम्
muṣkám
मुष्कौ / मुष्का¹
muṣkaú / muṣkā́¹
मुष्कान्
muṣkā́n
Instrumental मुष्केण
muṣkéṇa
मुष्काभ्याम्
muṣkā́bhyām
मुष्कैः / मुष्केभिः¹
muṣkaíḥ / muṣkébhiḥ¹
Dative मुष्काय
muṣkā́ya
मुष्काभ्याम्
muṣkā́bhyām
मुष्केभ्यः
muṣkébhyaḥ
Ablative मुष्कात्
muṣkā́t
मुष्काभ्याम्
muṣkā́bhyām
मुष्केभ्यः
muṣkébhyaḥ
Genitive मुष्कस्य
muṣkásya
मुष्कयोः
muṣkáyoḥ
मुष्काणाम्
muṣkā́ṇām
Locative मुष्के
muṣké
मुष्कयोः
muṣkáyoḥ
मुष्केषु
muṣkéṣu
Notes
  • ¹Vedic

Descendants

References

  1. ^ Webster's New World College Dictionary, Wiley Publishing, Inc., Cleveland, Ohio.