मूक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit मूक (mūká).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /muːk/

Adjective[edit]

मूक (mūk) (indeclinable)

  1. mute, speechless
    Synonym: गूंगा (gūṅgā)

Marathi[edit]

Etymology[edit]

Borrowed from Sanskrit मूक (mūká).

Adjective[edit]

मूक (mūk)

  1. silent, dumb, speechless

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-European *muHkós (dumb, mute), from the root *mewH-. Cognate with Ancient Greek μυκός (mukós, dumb), Latin mūtus (dumb, mute), Old Armenian մունջ (munǰ, dumb, silent, speechless). Compare also Finnish mykkä (mute), an Indo-European borrowing.

Pronunciation[edit]

Adjective[edit]

मूक (mūká or mū́ka) stem

  1. dumb, mute
    • c. 700 BCE, Śatapatha Brāhmaṇa 1.4.3.15:
      यदि पञ्चम्यामनुव्याहरेत् । तं प्रति ब्रूयाद्वाचं वा एतदात्मनोऽग्नावाधा वाचात्मन आर्त्तिमारिष्यसि मूको भविष्यसीति तथा हैवस्यात्
      yadi pañcamyāmanuvyāharet . taṃ prati brūyādvācaṃ vā etadātmanoʼgnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haivasyāt
      If any one were to curse him at the fifth verse, he should say to him, "Thereby thou hast put thine own voice into the fire: by that voice of thine shalt thou undergo suffering, thou shalt become dumb!", for this is what would take place.
  2. silent, speechless

Declension[edit]

Masculine a-stem declension of मूक (mūká)
Singular Dual Plural
Nominative मूकः
mūkáḥ
मूकौ / मूका¹
mūkaú / mūkā́¹
मूकाः / मूकासः¹
mūkā́ḥ / mūkā́saḥ¹
Vocative मूक
mū́ka
मूकौ / मूका¹
mū́kau / mū́kā¹
मूकाः / मूकासः¹
mū́kāḥ / mū́kāsaḥ¹
Accusative मूकम्
mūkám
मूकौ / मूका¹
mūkaú / mūkā́¹
मूकान्
mūkā́n
Instrumental मूकेन
mūkéna
मूकाभ्याम्
mūkā́bhyām
मूकैः / मूकेभिः¹
mūkaíḥ / mūkébhiḥ¹
Dative मूकाय
mūkā́ya
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Ablative मूकात्
mūkā́t
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Genitive मूकस्य
mūkásya
मूकयोः
mūkáyoḥ
मूकानाम्
mūkā́nām
Locative मूके
mūké
मूकयोः
mūkáyoḥ
मूकेषु
mūkéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूका (mūkā́)
Singular Dual Plural
Nominative मूका
mūkā́
मूके
mūké
मूकाः
mūkā́ḥ
Vocative मूके
mū́ke
मूके
mū́ke
मूकाः
mū́kāḥ
Accusative मूकाम्
mūkā́m
मूके
mūké
मूकाः
mūkā́ḥ
Instrumental मूकया / मूका¹
mūkáyā / mūkā́¹
मूकाभ्याम्
mūkā́bhyām
मूकाभिः
mūkā́bhiḥ
Dative मूकायै
mūkā́yai
मूकाभ्याम्
mūkā́bhyām
मूकाभ्यः
mūkā́bhyaḥ
Ablative मूकायाः / मूकायै²
mūkā́yāḥ / mūkā́yai²
मूकाभ्याम्
mūkā́bhyām
मूकाभ्यः
mūkā́bhyaḥ
Genitive मूकायाः / मूकायै²
mūkā́yāḥ / mūkā́yai²
मूकयोः
mūkáyoḥ
मूकानाम्
mūkā́nām
Locative मूकायाम्
mūkā́yām
मूकयोः
mūkáyoḥ
मूकासु
mūkā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूक (mūká)
Singular Dual Plural
Nominative मूकम्
mūkám
मूके
mūké
मूकानि / मूका¹
mūkā́ni / mūkā́¹
Vocative मूक
mū́ka
मूके
mū́ke
मूकानि / मूका¹
mū́kāni / mū́kā¹
Accusative मूकम्
mūkám
मूके
mūké
मूकानि / मूका¹
mūkā́ni / mūkā́¹
Instrumental मूकेन
mūkéna
मूकाभ्याम्
mūkā́bhyām
मूकैः / मूकेभिः¹
mūkaíḥ / mūkébhiḥ¹
Dative मूकाय
mūkā́ya
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Ablative मूकात्
mūkā́t
मूकाभ्याम्
mūkā́bhyām
मूकेभ्यः
mūkébhyaḥ
Genitive मूकस्य
mūkásya
मूकयोः
mūkáyoḥ
मूकानाम्
mūkā́nām
Locative मूके
mūké
मूकयोः
mūkáyoḥ
मूकेषु
mūkéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of मूक (mū́ka)
Singular Dual Plural
Nominative मूकः
mū́kaḥ
मूकौ / मूका¹
mū́kau / mū́kā¹
मूकाः / मूकासः¹
mū́kāḥ / mū́kāsaḥ¹
Vocative मूक
mū́ka
मूकौ / मूका¹
mū́kau / mū́kā¹
मूकाः / मूकासः¹
mū́kāḥ / mū́kāsaḥ¹
Accusative मूकम्
mū́kam
मूकौ / मूका¹
mū́kau / mū́kā¹
मूकान्
mū́kān
Instrumental मूकेन
mū́kena
मूकाभ्याम्
mū́kābhyām
मूकैः / मूकेभिः¹
mū́kaiḥ / mū́kebhiḥ¹
Dative मूकाय
mū́kāya
मूकाभ्याम्
mū́kābhyām
मूकेभ्यः
mū́kebhyaḥ
Ablative मूकात्
mū́kāt
मूकाभ्याम्
mū́kābhyām
मूकेभ्यः
mū́kebhyaḥ
Genitive मूकस्य
mū́kasya
मूकयोः
mū́kayoḥ
मूकानाम्
mū́kānām
Locative मूके
mū́ke
मूकयोः
mū́kayoḥ
मूकेषु
mū́keṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूका (mū́kā)
Singular Dual Plural
Nominative मूका
mū́kā
मूके
mū́ke
मूकाः
mū́kāḥ
Vocative मूके
mū́ke
मूके
mū́ke
मूकाः
mū́kāḥ
Accusative मूकाम्
mū́kām
मूके
mū́ke
मूकाः
mū́kāḥ
Instrumental मूकया / मूका¹
mū́kayā / mū́kā¹
मूकाभ्याम्
mū́kābhyām
मूकाभिः
mū́kābhiḥ
Dative मूकायै
mū́kāyai
मूकाभ्याम्
mū́kābhyām
मूकाभ्यः
mū́kābhyaḥ
Ablative मूकायाः / मूकायै²
mū́kāyāḥ / mū́kāyai²
मूकाभ्याम्
mū́kābhyām
मूकाभ्यः
mū́kābhyaḥ
Genitive मूकायाः / मूकायै²
mū́kāyāḥ / mū́kāyai²
मूकयोः
mū́kayoḥ
मूकानाम्
mū́kānām
Locative मूकायाम्
mū́kāyām
मूकयोः
mū́kayoḥ
मूकासु
mū́kāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मूक (mū́ka)
Singular Dual Plural
Nominative मूकम्
mū́kam
मूके
mū́ke
मूकानि / मूका¹
mū́kāni / mū́kā¹
Vocative मूक
mū́ka
मूके
mū́ke
मूकानि / मूका¹
mū́kāni / mū́kā¹
Accusative मूकम्
mū́kam
मूके
mū́ke
मूकानि / मूका¹
mū́kāni / mū́kā¹
Instrumental मूकेन
mū́kena
मूकाभ्याम्
mū́kābhyām
मूकैः / मूकेभिः¹
mū́kaiḥ / mū́kebhiḥ¹
Dative मूकाय
mū́kāya
मूकाभ्याम्
mū́kābhyām
मूकेभ्यः
mū́kebhyaḥ
Ablative मूकात्
mū́kāt
मूकाभ्याम्
mū́kābhyām
मूकेभ्यः
mū́kebhyaḥ
Genitive मूकस्य
mū́kasya
मूकयोः
mū́kayoḥ
मूकानाम्
mū́kānām
Locative मूके
mū́ke
मूकयोः
mū́kayoḥ
मूकेषु
mū́keṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]