राजि

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

Probably from the root रज् (√raj, √rañj, to be dyed or coloured, to redden, grow red, glow).

Noun[edit]

राजि (rā́ji) stemf

  1. a streak, line, row, range (ŚBr. etc.)
  2. a line parting the hair (MW.
  3. the uvula or soft palate (L.)
  4. a striped snake (L.)
  5. a field (L.)
  6. Baccharoides anthelmintica (syn. Vernonia anthelminthica) (L.) (compare राजी (rājī))

Declension[edit]

Feminine i-stem declension of राजि (rā́ji)
Singular Dual Plural
Nominative राजिः
rā́jiḥ
राजी
rā́jī
राजयः
rā́jayaḥ
Vocative राजे
rā́je
राजी
rā́jī
राजयः
rā́jayaḥ
Accusative राजिम्
rā́jim
राजी
rā́jī
राजीः
rā́jīḥ
Instrumental राज्या / राजी¹
rā́jyā / rā́jī¹
राजिभ्याम्
rā́jibhyām
राजिभिः
rā́jibhiḥ
Dative राजये / राज्यै² / राजी¹
rā́jaye / rā́jyai² / rā́jī¹
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Ablative राजेः / राज्याः² / राज्यै³
rā́jeḥ / rā́jyāḥ² / rā́jyai³
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Genitive राजेः / राज्याः² / राज्यै³
rā́jeḥ / rā́jyāḥ² / rā́jyai³
राज्योः
rā́jyoḥ
राजीनाम्
rā́jīnām
Locative राजौ / राज्याम्² / राजा¹
rā́jau / rā́jyām² / rā́jā¹
राज्योः
rā́jyoḥ
राजिषु
rā́jiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants[edit]

  • Tamil: இராசி (irāci)

Noun[edit]

राजि (rā́ji) stemm

  1. name of a son of āyu (MBh.) (B. रजि (raji) (L.)

Declension[edit]

Masculine i-stem declension of राजि (rā́ji)
Singular Dual Plural
Nominative राजिः
rā́jiḥ
राजी
rā́jī
राजयः
rā́jayaḥ
Vocative राजे
rā́je
राजी
rā́jī
राजयः
rā́jayaḥ
Accusative राजिम्
rā́jim
राजी
rā́jī
राजीन्
rā́jīn
Instrumental राजिना / राज्या¹
rā́jinā / rā́jyā¹
राजिभ्याम्
rā́jibhyām
राजिभिः
rā́jibhiḥ
Dative राजये
rā́jaye
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Ablative राजेः / राज्यः¹
rā́jeḥ / rā́jyaḥ¹
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Genitive राजेः / राज्यः¹
rā́jeḥ / rā́jyaḥ¹
राज्योः
rā́jyoḥ
राजीनाम्
rā́jīnām
Locative राजौ / राजा¹
rā́jau / rā́jā¹
राज्योः
rā́jyoḥ
राजिषु
rā́jiṣu
Notes
  • ¹Vedic

References[edit]