वक्तव्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

    From the root वच् (vac, to say) +‎ -तव्य (-tavya).

    Pronunciation

    [edit]
    • (Vedic) IPA(key): /ʋɐk.tɐ.ʋí.jɐ/, [ʋɐk̚.tɐ.ʋí.jɐ]

    Participle

    [edit]

    वक्तव्य (vaktavyà)

    1. future passive participle of वच् (vac): to be spoken, said, addressed

    Declension

    [edit]
    Masculine a-stem declension of वक्तव्य (vaktavyà)
    Singular Dual Plural
    Nominative वक्तव्यः
    vaktavyàḥ
    वक्तव्यौ / वक्तव्या¹
    vaktavyaù / vaktavyā̀¹
    वक्तव्याः / वक्तव्यासः¹
    vaktavyā̀ḥ / vaktavyā̀saḥ¹
    Vocative वक्तव्य
    váktavya
    वक्तव्यौ / वक्तव्या¹
    váktavyau / váktavyā¹
    वक्तव्याः / वक्तव्यासः¹
    váktavyāḥ / váktavyāsaḥ¹
    Accusative वक्तव्यम्
    vaktavyàm
    वक्तव्यौ / वक्तव्या¹
    vaktavyaù / vaktavyā̀¹
    वक्तव्यान्
    vaktavyā̀n
    Instrumental वक्तव्येन
    vaktavyèna
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्यैः / वक्तव्येभिः¹
    vaktavyaìḥ / vaktavyèbhiḥ¹
    Dative वक्तव्याय
    vaktavyā̀ya
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्येभ्यः
    vaktavyèbhyaḥ
    Ablative वक्तव्यात्
    vaktavyā̀t
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्येभ्यः
    vaktavyèbhyaḥ
    Genitive वक्तव्यस्य
    vaktavyàsya
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्यानाम्
    vaktavyā̀nām
    Locative वक्तव्ये
    vaktavyè
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्येषु
    vaktavyèṣu
    Notes
    • ¹Vedic
    Feminine ā-stem declension of वक्तव्या (vaktavyā̀)
    Singular Dual Plural
    Nominative वक्तव्या
    vaktavyā̀
    वक्तव्ये
    vaktavyè
    वक्तव्याः
    vaktavyā̀ḥ
    Vocative वक्तव्ये
    váktavye
    वक्तव्ये
    váktavye
    वक्तव्याः
    váktavyāḥ
    Accusative वक्तव्याम्
    vaktavyā̀m
    वक्तव्ये
    vaktavyè
    वक्तव्याः
    vaktavyā̀ḥ
    Instrumental वक्तव्यया / वक्तव्या¹
    vaktavyàyā / vaktavyā̀¹
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्याभिः
    vaktavyā̀bhiḥ
    Dative वक्तव्यायै
    vaktavyā̀yai
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्याभ्यः
    vaktavyā̀bhyaḥ
    Ablative वक्तव्यायाः / वक्तव्यायै²
    vaktavyā̀yāḥ / vaktavyā̀yai²
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्याभ्यः
    vaktavyā̀bhyaḥ
    Genitive वक्तव्यायाः / वक्तव्यायै²
    vaktavyā̀yāḥ / vaktavyā̀yai²
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्यानाम्
    vaktavyā̀nām
    Locative वक्तव्यायाम्
    vaktavyā̀yām
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्यासु
    vaktavyā̀su
    Notes
    • ¹Vedic
    • ²Brāhmaṇas
    Neuter a-stem declension of वक्तव्य (vaktavyà)
    Singular Dual Plural
    Nominative वक्तव्यम्
    vaktavyàm
    वक्तव्ये
    vaktavyè
    वक्तव्यानि / वक्तव्या¹
    vaktavyā̀ni / vaktavyā̀¹
    Vocative वक्तव्य
    váktavya
    वक्तव्ये
    váktavye
    वक्तव्यानि / वक्तव्या¹
    váktavyāni / váktavyā¹
    Accusative वक्तव्यम्
    vaktavyàm
    वक्तव्ये
    vaktavyè
    वक्तव्यानि / वक्तव्या¹
    vaktavyā̀ni / vaktavyā̀¹
    Instrumental वक्तव्येन
    vaktavyèna
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्यैः / वक्तव्येभिः¹
    vaktavyaìḥ / vaktavyèbhiḥ¹
    Dative वक्तव्याय
    vaktavyā̀ya
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्येभ्यः
    vaktavyèbhyaḥ
    Ablative वक्तव्यात्
    vaktavyā̀t
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्येभ्यः
    vaktavyèbhyaḥ
    Genitive वक्तव्यस्य
    vaktavyàsya
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्यानाम्
    vaktavyā̀nām
    Locative वक्तव्ये
    vaktavyè
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्येषु
    vaktavyèṣu
    Notes
    • ¹Vedic

    Descendants

    [edit]
    • Ashokan Prakrit: 𑀯𑀢𑀯𑀺𑀬 (vataviya /⁠vattaviya⁠/)

    Noun

    [edit]

    वक्तव्य (vaktavyà) stemn

    1. speaking, speech

    Declension

    [edit]
    Neuter a-stem declension of वक्तव्य (vaktavyà)
    Singular Dual Plural
    Nominative वक्तव्यम्
    vaktavyàm
    वक्तव्ये
    vaktavyè
    वक्तव्यानि / वक्तव्या¹
    vaktavyā̀ni / vaktavyā̀¹
    Vocative वक्तव्य
    váktavya
    वक्तव्ये
    váktavye
    वक्तव्यानि / वक्तव्या¹
    váktavyāni / váktavyā¹
    Accusative वक्तव्यम्
    vaktavyàm
    वक्तव्ये
    vaktavyè
    वक्तव्यानि / वक्तव्या¹
    vaktavyā̀ni / vaktavyā̀¹
    Instrumental वक्तव्येन
    vaktavyèna
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्यैः / वक्तव्येभिः¹
    vaktavyaìḥ / vaktavyèbhiḥ¹
    Dative वक्तव्याय
    vaktavyā̀ya
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्येभ्यः
    vaktavyèbhyaḥ
    Ablative वक्तव्यात्
    vaktavyā̀t
    वक्तव्याभ्याम्
    vaktavyā̀bhyām
    वक्तव्येभ्यः
    vaktavyèbhyaḥ
    Genitive वक्तव्यस्य
    vaktavyàsya
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्यानाम्
    vaktavyā̀nām
    Locative वक्तव्ये
    vaktavyè
    वक्तव्ययोः
    vaktavyàyoḥ
    वक्तव्येषु
    vaktavyèṣu
    Notes
    • ¹Vedic

    References

    [edit]