श्रायति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Verb[edit]

श्रायति (śrā́yati) third-singular present indicative (root श्रा, class 4, type P)

  1. to cook, boil, seethe, mature, ripen
  2. to sweat
  3. (causative) to cause to cook or boil, roast, bake
  4. (causative) to make hot, heat, bake (earthenware)
  5. (causative) to cause to sweat

Conjugation[edit]

Present: श्रायति (śrā́yati), श्रायते (śrā́yate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third श्रायति
śrā́yati
श्रायतः
śrā́yataḥ
श्रायन्ति
śrā́yanti
श्रायते
śrā́yate
श्रायेते
śrā́yete
श्रायन्ते
śrā́yante
Second श्रायसि
śrā́yasi
श्रायथः
śrā́yathaḥ
श्रायथ
śrā́yatha
श्रायसे
śrā́yase
श्रायेथे
śrā́yethe
श्रायध्वे
śrā́yadhve
First श्रायामि
śrā́yāmi
श्रायावः
śrā́yāvaḥ
श्रायामः
śrā́yāmaḥ
श्राये
śrā́ye
श्रायावहे
śrā́yāvahe
श्रायामहे
śrā́yāmahe
Imperative
Third श्रायतु
śrā́yatu
श्रायताम्
śrā́yatām
श्रायन्तु
śrā́yantu
श्रायताम्
śrā́yatām
श्रायेताम्
śrā́yetām
श्रायन्ताम्
śrā́yantām
Second श्राय
śrā́ya
श्रायतम्
śrā́yatam
श्रायत
śrā́yata
श्रायस्व
śrā́yasva
श्रायेथाम्
śrā́yethām
श्रायध्वम्
śrā́yadhvam
First श्रायाणि
śrā́yāṇi
श्रायाव
śrā́yāva
श्रायाम
śrā́yāma
श्रायै
śrā́yai
श्रायावहै
śrā́yāvahai
श्रायामहै
śrā́yāmahai
Optative/Potential
Third श्रायेत्
śrā́yet
श्रायेताम्
śrā́yetām
श्रायेयुः
śrā́yeyuḥ
श्रायेत
śrā́yeta
श्रायेयाताम्
śrā́yeyātām
श्रायेरन्
śrā́yeran
Second श्रायेः
śrā́yeḥ
श्रायेतम्
śrā́yetam
श्रायेत
śrā́yeta
श्रायेथाः
śrā́yethāḥ
श्रायेयाथाम्
śrā́yeyāthām
श्रायेध्वम्
śrā́yedhvam
First श्रायेयम्
śrā́yeyam
श्रायेव
śrā́yeva
श्रायेम
śrā́yema
श्रायेय
śrā́yeya
श्रायेवहि
śrā́yevahi
श्रायेमहि
śrā́yemahi
Participles
श्रायत्
śrā́yat
श्रायमाण
śrā́yamāṇa
Imperfect: अश्रायत् (áśrāyat), अश्रायत (áśrāyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अश्रायत्
áśrāyat
अश्रायताम्
áśrāyatām
अश्रायन्
áśrāyan
अश्रायत
áśrāyata
अश्रायेताम्
áśrāyetām
अश्रायन्त
áśrāyanta
Second अश्रायः
áśrāyaḥ
अश्रायतम्
áśrāyatam
अश्रायत
áśrāyata
अश्रायथाः
áśrāyathāḥ
अश्रायेथाम्
áśrāyethām
अश्रायध्वम्
áśrāyadhvam
First अश्रायम्
áśrāyam
अश्रायाव
áśrāyāva
अश्रायाम
áśrāyāma
अश्राये
áśrāye
अश्रायावहि
áśrāyāvahi
अश्रायामहि
áśrāyāmahi