संपन्न

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative forms[edit]

Alternative scripts[edit]

Etymology[edit]

From सम्- (sam-) +‎ पन्न (panna), past passive participle from the root पद् (pad).

Pronunciation[edit]

Adjective[edit]

संपन्न (saṃpanna) stem

  1. accomplished; perfected
  2. conversant with; versed in
    लोकसंपन्नlokasaṃpannaexperienced in the world; possessed of worldly wisdom
  3. endowed with; furnished with; possessed of
    • c. 400 BCE, Mahābhārata 3.34.66:
      अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः ।
      भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥
      amitraṃ mitrasaṃpannaṃ mitrairbhindanti paṇḍitāḥ.
      bhinnairmitraiḥ parityaktaṃ durbalaṃ kurute vaśe.
      Shrewd men break up a well-befriended foe by (becoming) friends:
      A weakling, deprived of former allies, becomes a subject on his own.
  4. turned out; become
  5. (of food) dainty

Usage notes[edit]

  • Often used in compounds to express "perfectly acquainted or conversant with X; versed in X". Alternatively, the locative of X may be used with it.

Declension[edit]

Masculine a-stem declension of संपन्न (saṃpanna)
Singular Dual Plural
Nominative संपन्नः
saṃpannaḥ
संपन्नौ / संपन्ना¹
saṃpannau / saṃpannā¹
संपन्नाः / संपन्नासः¹
saṃpannāḥ / saṃpannāsaḥ¹
Vocative संपन्न
saṃpanna
संपन्नौ / संपन्ना¹
saṃpannau / saṃpannā¹
संपन्नाः / संपन्नासः¹
saṃpannāḥ / saṃpannāsaḥ¹
Accusative संपन्नम्
saṃpannam
संपन्नौ / संपन्ना¹
saṃpannau / saṃpannā¹
संपन्नान्
saṃpannān
Instrumental संपन्नेन
saṃpannena
संपन्नाभ्याम्
saṃpannābhyām
संपन्नैः / संपन्नेभिः¹
saṃpannaiḥ / saṃpannebhiḥ¹
Dative संपन्नाय
saṃpannāya
संपन्नाभ्याम्
saṃpannābhyām
संपन्नेभ्यः
saṃpannebhyaḥ
Ablative संपन्नात्
saṃpannāt
संपन्नाभ्याम्
saṃpannābhyām
संपन्नेभ्यः
saṃpannebhyaḥ
Genitive संपन्नस्य
saṃpannasya
संपन्नयोः
saṃpannayoḥ
संपन्नानाम्
saṃpannānām
Locative संपन्ने
saṃpanne
संपन्नयोः
saṃpannayoḥ
संपन्नेषु
saṃpanneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of संपन्ना (saṃpannā)
Singular Dual Plural
Nominative संपन्ना
saṃpannā
संपन्ने
saṃpanne
संपन्नाः
saṃpannāḥ
Vocative संपन्ने
saṃpanne
संपन्ने
saṃpanne
संपन्नाः
saṃpannāḥ
Accusative संपन्नाम्
saṃpannām
संपन्ने
saṃpanne
संपन्नाः
saṃpannāḥ
Instrumental संपन्नया / संपन्ना¹
saṃpannayā / saṃpannā¹
संपन्नाभ्याम्
saṃpannābhyām
संपन्नाभिः
saṃpannābhiḥ
Dative संपन्नायै
saṃpannāyai
संपन्नाभ्याम्
saṃpannābhyām
संपन्नाभ्यः
saṃpannābhyaḥ
Ablative संपन्नायाः / संपन्नायै²
saṃpannāyāḥ / saṃpannāyai²
संपन्नाभ्याम्
saṃpannābhyām
संपन्नाभ्यः
saṃpannābhyaḥ
Genitive संपन्नायाः / संपन्नायै²
saṃpannāyāḥ / saṃpannāyai²
संपन्नयोः
saṃpannayoḥ
संपन्नानाम्
saṃpannānām
Locative संपन्नायाम्
saṃpannāyām
संपन्नयोः
saṃpannayoḥ
संपन्नासु
saṃpannāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of संपन्न (saṃpanna)
Singular Dual Plural
Nominative संपन्नम्
saṃpannam
संपन्ने
saṃpanne
संपन्नानि / संपन्ना¹
saṃpannāni / saṃpannā¹
Vocative संपन्न
saṃpanna
संपन्ने
saṃpanne
संपन्नानि / संपन्ना¹
saṃpannāni / saṃpannā¹
Accusative संपन्नम्
saṃpannam
संपन्ने
saṃpanne
संपन्नानि / संपन्ना¹
saṃpannāni / saṃpannā¹
Instrumental संपन्नेन
saṃpannena
संपन्नाभ्याम्
saṃpannābhyām
संपन्नैः / संपन्नेभिः¹
saṃpannaiḥ / saṃpannebhiḥ¹
Dative संपन्नाय
saṃpannāya
संपन्नाभ्याम्
saṃpannābhyām
संपन्नेभ्यः
saṃpannebhyaḥ
Ablative संपन्नात्
saṃpannāt
संपन्नाभ्याम्
saṃpannābhyām
संपन्नेभ्यः
saṃpannebhyaḥ
Genitive संपन्नस्य
saṃpannasya
संपन्नयोः
saṃpannayoḥ
संपन्नानाम्
saṃpannānām
Locative संपन्ने
saṃpanne
संपन्नयोः
saṃpannayoḥ
संपन्नेषु
saṃpanneṣu
Notes
  • ¹Vedic

References[edit]