सङ्घ

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali[edit]

Alternative forms[edit]

Noun[edit]

सङ्घ m

  1. Devanagari script form of saṅgha

Declension[edit]

Sanskrit[edit]

Alternative forms[edit]

Etymology[edit]

From सं- (saṃ-) +‎ हन् (han).

Pronunciation[edit]

Noun[edit]

सङ्घ (saṅgha) stemm

  1. close contact or combination
  2. assembly, association, group
  3. (Hinduism, Buddhism) sangha

Declension[edit]

Masculine a-stem declension of सङ्घ (saṅgha)
Singular Dual Plural
Nominative सङ्घः
saṅghaḥ
सङ्घौ / सङ्घा¹
saṅghau / saṅghā¹
सङ्घाः / सङ्घासः¹
saṅghāḥ / saṅghāsaḥ¹
Vocative सङ्घ
saṅgha
सङ्घौ / सङ्घा¹
saṅghau / saṅghā¹
सङ्घाः / सङ्घासः¹
saṅghāḥ / saṅghāsaḥ¹
Accusative सङ्घम्
saṅgham
सङ्घौ / सङ्घा¹
saṅghau / saṅghā¹
सङ्घान्
saṅghān
Instrumental सङ्घेन
saṅghena
सङ्घाभ्याम्
saṅghābhyām
सङ्घैः / सङ्घेभिः¹
saṅghaiḥ / saṅghebhiḥ¹
Dative सङ्घाय
saṅghāya
सङ्घाभ्याम्
saṅghābhyām
सङ्घेभ्यः
saṅghebhyaḥ
Ablative सङ्घात्
saṅghāt
सङ्घाभ्याम्
saṅghābhyām
सङ्घेभ्यः
saṅghebhyaḥ
Genitive सङ्घस्य
saṅghasya
सङ्घयोः
saṅghayoḥ
सङ्घानाम्
saṅghānām
Locative सङ्घे
saṅghe
सङ्घयोः
saṅghayoḥ
सङ्घेषु
saṅgheṣu
Notes
  • ¹Vedic

Descendants[edit]

References[edit]