सौर्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit सौर्य (saurya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /sɔːɾ.jᵊ/

Adjective[edit]

सौर्य (saurya)

  1. solar, related to the sun

Sanskrit[edit]

Etymology[edit]

Vrddhi derivative of सूर (sūra) with a -य (-ya) extension.

Pronunciation[edit]

Adjective[edit]

सौर्य (saurya) stem

  1. solar, related to the sun

Declension[edit]

Masculine a-stem declension of सौर्य (saurya)
Singular Dual Plural
Nominative सौर्यः
sauryaḥ
सौर्यौ / सौर्या¹
sauryau / sauryā¹
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Vocative सौर्य
saurya
सौर्यौ / सौर्या¹
sauryau / sauryā¹
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Accusative सौर्यम्
sauryam
सौर्यौ / सौर्या¹
sauryau / sauryā¹
सौर्यान्
sauryān
Instrumental सौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dative सौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablative सौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitive सौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locative सौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सौर्या (sauryā)
Singular Dual Plural
Nominative सौर्या
sauryā
सौर्ये
saurye
सौर्याः
sauryāḥ
Vocative सौर्ये
saurye
सौर्ये
saurye
सौर्याः
sauryāḥ
Accusative सौर्याम्
sauryām
सौर्ये
saurye
सौर्याः
sauryāḥ
Instrumental सौर्यया / सौर्या¹
sauryayā / sauryā¹
सौर्याभ्याम्
sauryābhyām
सौर्याभिः
sauryābhiḥ
Dative सौर्यायै
sauryāyai
सौर्याभ्याम्
sauryābhyām
सौर्याभ्यः
sauryābhyaḥ
Ablative सौर्यायाः / सौर्यायै²
sauryāyāḥ / sauryāyai²
सौर्याभ्याम्
sauryābhyām
सौर्याभ्यः
sauryābhyaḥ
Genitive सौर्यायाः / सौर्यायै²
sauryāyāḥ / sauryāyai²
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locative सौर्यायाम्
sauryāyām
सौर्ययोः
sauryayoḥ
सौर्यासु
sauryāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सौर्य (saurya)
Singular Dual Plural
Nominative सौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Vocative सौर्य
saurya
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Accusative सौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Instrumental सौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dative सौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablative सौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitive सौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locative सौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic

Noun[edit]

सौर्य (saurya) stemm

  1. Saturn, regarded as the son of the sun
  2. patronymic of several Vedic rishis
  3. a year

Declension[edit]

Masculine a-stem declension of सौर्य (saurya)
Singular Dual Plural
Nominative सौर्यः
sauryaḥ
सौर्यौ / सौर्या¹
sauryau / sauryā¹
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Vocative सौर्य
saurya
सौर्यौ / सौर्या¹
sauryau / sauryā¹
सौर्याः / सौर्यासः¹
sauryāḥ / sauryāsaḥ¹
Accusative सौर्यम्
sauryam
सौर्यौ / सौर्या¹
sauryau / sauryā¹
सौर्यान्
sauryān
Instrumental सौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dative सौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablative सौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitive सौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locative सौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic

Noun[edit]

सौर्य (saurya) stemn

  1. name of two summits of the Himalayas
  2. of a town

Declension[edit]

Neuter a-stem declension of सौर्य (saurya)
Singular Dual Plural
Nominative सौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Vocative सौर्य
saurya
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Accusative सौर्यम्
sauryam
सौर्ये
saurye
सौर्याणि / सौर्या¹
sauryāṇi / sauryā¹
Instrumental सौर्येण
sauryeṇa
सौर्याभ्याम्
sauryābhyām
सौर्यैः / सौर्येभिः¹
sauryaiḥ / sauryebhiḥ¹
Dative सौर्याय
sauryāya
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Ablative सौर्यात्
sauryāt
सौर्याभ्याम्
sauryābhyām
सौर्येभ्यः
sauryebhyaḥ
Genitive सौर्यस्य
sauryasya
सौर्ययोः
sauryayoḥ
सौर्याणाम्
sauryāṇām
Locative सौर्ये
saurye
सौर्ययोः
sauryayoḥ
सौर्येषु
sauryeṣu
Notes
  • ¹Vedic