स्तृ

From Wiktionary, the free dictionary
Archived revision by Kwékwlos (talk | contribs) as of 06:12, 2 July 2018.
Jump to navigation Jump to search

Sanskrit

Etymology

From Proto-Indo-Aryan *Hstā́, from Proto-Indo-Iranian *Hstā́, from Proto-Indo-European *h₂stḗr. Cognate with Latin stella, Ancient Greek ἀστήρ (astḗr), Old English steorra (whence English star).

Pronunciation

Noun

स्तृ (stṛ́m

  1. a star

Declension

Masculine ṛ-stem declension of स्तृ (stṛ́)
Singular Dual Plural
Nominative स्ता
stā́
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तारः
stā́raḥ
Vocative स्तः
stáḥ
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तारः
stā́raḥ
Accusative स्तारम्
stā́ram
स्तारौ / स्तारा¹
stā́rau / stā́rā¹
स्तॄन्
stṝ́n
Instrumental स्त्रा
strā́
स्तृभ्याम्
stṛ́bhyām
स्तृभिः
stṛ́bhiḥ
Dative स्त्रे
stré
स्तृभ्याम्
stṛ́bhyām
स्तृभ्यः
stṛ́bhyaḥ
Ablative स्तुः
stúḥ
स्तृभ्याम्
stṛ́bhyām
स्तृभ्यः
stṛ́bhyaḥ
Genitive स्तुः
stúḥ
स्त्रोः
stróḥ
स्तॄणाम्
stṝṇā́m
Locative स्तरि
stári
स्त्रोः
stróḥ
स्तृषु
stṛ́ṣu
Notes
  • ¹Vedic