हृत

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *gʰr̥tás, from Proto-Indo-European *gʰr̥-t-ós, from *gʰer- (to yearn for). Cognate with Ancient Greek χαρτός (khartós).

Pronunciation

[edit]

Adjective

[edit]

हृत (hṛtá) stem (root हृ)

  1. taken away, seized (often = ‘deprived or bereft of’, ‘having lost’, ‘-less’)
  2. ravished, charmed, fascinated

Declension

[edit]
Masculine a-stem declension of हृत (hṛtá)
Singular Dual Plural
Nominative हृतः
hṛtáḥ
हृतौ / हृता¹
hṛtaú / hṛtā́¹
हृताः / हृतासः¹
hṛtā́ḥ / hṛtā́saḥ¹
Vocative हृत
hṛ́ta
हृतौ / हृता¹
hṛ́tau / hṛ́tā¹
हृताः / हृतासः¹
hṛ́tāḥ / hṛ́tāsaḥ¹
Accusative हृतम्
hṛtám
हृतौ / हृता¹
hṛtaú / hṛtā́¹
हृतान्
hṛtā́n
Instrumental हृतेन
hṛténa
हृताभ्याम्
hṛtā́bhyām
हृतैः / हृतेभिः¹
hṛtaíḥ / hṛtébhiḥ¹
Dative हृताय
hṛtā́ya
हृताभ्याम्
hṛtā́bhyām
हृतेभ्यः
hṛtébhyaḥ
Ablative हृतात्
hṛtā́t
हृताभ्याम्
hṛtā́bhyām
हृतेभ्यः
hṛtébhyaḥ
Genitive हृतस्य
hṛtásya
हृतयोः
hṛtáyoḥ
हृतानाम्
hṛtā́nām
Locative हृते
hṛté
हृतयोः
hṛtáyoḥ
हृतेषु
hṛtéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of हृता (hṛtā́)
Singular Dual Plural
Nominative हृता
hṛtā́
हृते
hṛté
हृताः
hṛtā́ḥ
Vocative हृते
hṛ́te
हृते
hṛ́te
हृताः
hṛ́tāḥ
Accusative हृताम्
hṛtā́m
हृते
hṛté
हृताः
hṛtā́ḥ
Instrumental हृतया / हृता¹
hṛtáyā / hṛtā́¹
हृताभ्याम्
hṛtā́bhyām
हृताभिः
hṛtā́bhiḥ
Dative हृतायै
hṛtā́yai
हृताभ्याम्
hṛtā́bhyām
हृताभ्यः
hṛtā́bhyaḥ
Ablative हृतायाः / हृतायै²
hṛtā́yāḥ / hṛtā́yai²
हृताभ्याम्
hṛtā́bhyām
हृताभ्यः
hṛtā́bhyaḥ
Genitive हृतायाः / हृतायै²
hṛtā́yāḥ / hṛtā́yai²
हृतयोः
hṛtáyoḥ
हृतानाम्
hṛtā́nām
Locative हृतायाम्
hṛtā́yām
हृतयोः
hṛtáyoḥ
हृतासु
hṛtā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हृत (hṛtá)
Singular Dual Plural
Nominative हृतम्
hṛtám
हृते
hṛté
हृतानि / हृता¹
hṛtā́ni / hṛtā́¹
Vocative हृत
hṛ́ta
हृते
hṛ́te
हृतानि / हृता¹
hṛ́tāni / hṛ́tā¹
Accusative हृतम्
hṛtám
हृते
hṛté
हृतानि / हृता¹
hṛtā́ni / hṛtā́¹
Instrumental हृतेन
hṛténa
हृताभ्याम्
hṛtā́bhyām
हृतैः / हृतेभिः¹
hṛtaíḥ / hṛtébhiḥ¹
Dative हृताय
hṛtā́ya
हृताभ्याम्
hṛtā́bhyām
हृतेभ्यः
hṛtébhyaḥ
Ablative हृतात्
hṛtā́t
हृताभ्याम्
hṛtā́bhyām
हृतेभ्यः
hṛtébhyaḥ
Genitive हृतस्य
hṛtásya
हृतयोः
hṛtáyoḥ
हृतानाम्
hṛtā́nām
Locative हृते
hṛté
हृतयोः
hṛtáyoḥ
हृतेषु
hṛtéṣu
Notes
  • ¹Vedic

Descendants

[edit]
  • Ardhamagadhi Prakrit: 𑀳𑀟 (haḍa)
  • Maharastri Prakrit: 𑀳𑀅 (haa)
  • Pali: haṭa