कारयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Pali

[edit]

Alternative forms

[edit]

Verb

[edit]

कारयति (root kar, seventh conjugation)

  1. causative of करोति (karoti, to do)

Conjugation

[edit]

Adjective

[edit]

कारयति (kārayati)

  1. Devanagari script form of kārayati, which is masculine/neuter locative singular of कारयन्त् (kārayant), present participle of the verb

Sanskrit

[edit]

Alternative scripts

[edit]

Pronunciation

[edit]

Etymology 1

[edit]

From the root कृ (kṛ) +‎ -अयति (-ayati). From Proto-Indo-Aryan *kāráyati, from Proto-Indo-Iranian *kāráyati, from Proto-Indo-European *kʷoréyeti, from *kʷer-.[1]

Verb

[edit]

कारयति (kārayati) third-singular indicative (class 10, type P, causative, root कृ)[2]

  1. to cause to do, act
  2. to make something done by another

Etymology 2

[edit]

From the root कृ (kṛ) +‎ -अयति (-ayati).

Verb

[edit]

कारयति (kārayati) third-singular indicative (class 10, type P, causative, root कृ)

  1. to cause to commemorate, speak highly of, praise
  2. to call
Conjugation
[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कारयितुम् (kāráyitum)
Undeclinable
Infinitive कारयितुम्
kāráyitum
Gerund कारित्वा
kāritvā́
Participles
Masculine/Neuter Gerundive कारयितव्य / कारनीय
kārayitavyà / kāranī́ya
Feminine Gerundive कारयितव्या / कारनीया
kārayitavyā̀ / kāranī́yā
Masculine/Neuter Past Passive Participle कारित
kāritá
Feminine Past Passive Participle कारिता
kāritā́
Masculine/Neuter Past Active Participle कारितवत्
kāritávat
Feminine Past Active Participle कारितवती
kāritávatī
Present: कारयति (kāráyati), कारयते (kāráyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कारयति
kāráyati
कारयतः
kāráyataḥ
कारयन्ति
kāráyanti
कारयते
kāráyate
कारयेते
kāráyete
कारयन्ते
kāráyante
Second कारयसि
kāráyasi
कारयथः
kāráyathaḥ
कारयथ
kāráyatha
कारयसे
kāráyase
कारयेथे
kāráyethe
कारयध्वे
kāráyadhve
First कारयामि
kāráyāmi
कारयावः
kāráyāvaḥ
कारयामः / कारयामसि¹
kāráyāmaḥ / kāráyāmasi¹
कारये
kāráye
कारयावहे
kāráyāvahe
कारयामहे
kāráyāmahe
Imperative
Third कारयतु
kāráyatu
कारयताम्
kāráyatām
कारयन्तु
kāráyantu
कारयताम्
kāráyatām
कारयेताम्
kāráyetām
कारयन्ताम्
kāráyantām
Second कारय
kāráya
कारयतम्
kāráyatam
कारयत
kāráyata
कारयस्व
kāráyasva
कारयेथाम्
kāráyethām
कारयध्वम्
kāráyadhvam
First कारयाणि
kāráyāṇi
कारयाव
kāráyāva
कारयाम
kāráyāma
कारयै
kāráyai
कारयावहै
kāráyāvahai
कारयामहै
kāráyāmahai
Optative/Potential
Third कारयेत्
kāráyet
कारयेताम्
kāráyetām
कारयेयुः
kāráyeyuḥ
कारयेत
kāráyeta
कारयेयाताम्
kāráyeyātām
कारयेरन्
kāráyeran
Second कारयेः
kāráyeḥ
कारयेतम्
kāráyetam
कारयेत
kāráyeta
कारयेथाः
kāráyethāḥ
कारयेयाथाम्
kāráyeyāthām
कारयेध्वम्
kāráyedhvam
First कारयेयम्
kāráyeyam
कारयेव
kāráyeva
कारयेम
kāráyema
कारयेय
kāráyeya
कारयेवहि
kāráyevahi
कारयेमहि
kāráyemahi
Subjunctive
Third कारयाति / कारयात्
kāráyāti / kāráyāt
कारयातः
kāráyātaḥ
कारयान्
kāráyān
कारयाते / कारयातै
kāráyāte / kāráyātai
कारयैते
kāráyaite
कारयन्त / कारयान्तै
kāráyanta / kāráyāntai
Second कारयासि / कारयाः
kāráyāsi / kāráyāḥ
कारयाथः
kāráyāthaḥ
कारयाथ
kāráyātha
कारयासे / कारयासै
kāráyāse / kāráyāsai
कारयैथे
kāráyaithe
कारयाध्वै
kāráyādhvai
First कारयाणि
kāráyāṇi
कारयाव
kāráyāva
कारयाम
kāráyāma
कारयै
kāráyai
कारयावहै
kāráyāvahai
कारयामहै
kāráyāmahai
Participles
कारयत्
kāráyat
कारयमाण / कारयाण²
kāráyamāṇa / kārayāṇa²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अकारयत् (ákārayat), अकारयत (ákārayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकारयत्
ákārayat
अकारयताम्
ákārayatām
अकारयन्
ákārayan
अकारयत
ákārayata
अकारयेताम्
ákārayetām
अकारयन्त
ákārayanta
Second अकारयः
ákārayaḥ
अकारयतम्
ákārayatam
अकारयत
ákārayata
अकारयथाः
ákārayathāḥ
अकारयेथाम्
ákārayethām
अकारयध्वम्
ákārayadhvam
First अकारयम्
ákārayam
अकारयाव
ákārayāva
अकारयाम
ákārayāma
अकारये
ákāraye
अकारयावहि
ákārayāvahi
अकारयामहि
ákārayāmahi
Future: कारयिष्यति (kārayiṣyáti), कारयिष्यते (kārayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कारयिष्यति
kārayiṣyáti
कारयिष्यतः
kārayiṣyátaḥ
कारयिष्यन्ति
kārayiṣyánti
कारयिष्यते
kārayiṣyáte
कारयिष्येते
kārayiṣyéte
कारयिष्यन्ते
kārayiṣyánte
Second कारयिष्यसि
kārayiṣyási
कारयिष्यथः
kārayiṣyáthaḥ
कारयिष्यथ
kārayiṣyátha
कारयिष्यसे
kārayiṣyáse
कारयिष्येथे
kārayiṣyéthe
कारयिष्यध्वे
kārayiṣyádhve
First कारयिष्यामि
kārayiṣyā́mi
कारयिष्यावः
kārayiṣyā́vaḥ
कारयिष्यामः / कारयिष्यामसि¹
kārayiṣyā́maḥ / kārayiṣyā́masi¹
कारयिष्ये
kārayiṣyé
कारयिष्यावहे
kārayiṣyā́vahe
कारयिष्यामहे
kārayiṣyā́mahe
Participles
कारयिष्यत्
kārayiṣyát
कारयिष्यमाण
kārayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अकारयिष्यत् (ákārayiṣyat), अकारयिष्यत (ákārayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकारयिष्यत्
ákārayiṣyat
अकारयिष्यताम्
ákārayiṣyatām
अकारयिष्यन्
ákārayiṣyan
अकारयिष्यत
ákārayiṣyata
अकारयिष्येताम्
ákārayiṣyetām
अकारयिष्यन्त
ákārayiṣyanta
Second अकारयिष्यः
ákārayiṣyaḥ
अकारयिष्यतम्
ákārayiṣyatam
अकारयिष्यत
ákārayiṣyata
अकारयिष्यथाः
ákārayiṣyathāḥ
अकारयिष्येथाम्
ákārayiṣyethām
अकारयिष्यध्वम्
ákārayiṣyadhvam
First अकारयिष्यम्
ákārayiṣyam
अकारयिष्याव
ákārayiṣyāva
अकारयिष्याम
ákārayiṣyāma
अकारयिष्ये
ákārayiṣye
अकारयिष्यावहि
ákārayiṣyāvahi
अकारयिष्यामहि
ákārayiṣyāmahi
Benedictive/Precative: कार्यात् (kāryā́t) or कार्याः (kāryā́ḥ), कारयिषीष्ट (kārayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कार्यात् / कार्याः¹
kāryā́t / kāryā́ḥ¹
कार्यास्ताम्
kāryā́stām
कार्यासुः
kāryā́suḥ
कारयिषीष्ट
kārayiṣīṣṭá
कारयिषीयास्ताम्²
kārayiṣīyā́stām²
कारयिषीरन्
kārayiṣīrán
Second कार्याः
kāryā́ḥ
कार्यास्तम्
kāryā́stam
कार्यास्त
kāryā́sta
कारयिषीष्ठाः
kārayiṣīṣṭhā́ḥ
कारयिषीयास्थाम्²
kārayiṣīyā́sthām²
कारयिषीढ्वम्
kārayiṣīḍhvám
First कार्यासम्
kāryā́sam
कार्यास्व
kāryā́sva
कार्यास्म
kāryā́sma
कारयिषीय
kārayiṣīyá
कारयिषीवहि
kārayiṣīváhi
कारयिषीमहि
kārayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: कारयामास (kārayā́mā́sa) or कारयांचकार (kārayā́ṃcakā́ra), कारयांचक्रे (kārayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कारयामास / कारयांचकार
kārayā́mā́sa / kārayā́ṃcakā́ra
कारयामासतुः / कारयांचक्रतुः
kārayā́māsátuḥ / kārayā́ṃcakrátuḥ
कारयामासुः / कारयांचक्रुः
kārayā́māsúḥ / kārayā́ṃcakrúḥ
कारयांचक्रे
kārayā́ṃcakré
कारयांचक्राते
kārayā́ṃcakrā́te
कारयांचक्रिरे
kārayā́ṃcakriré
Second कारयामासिथ / कारयांचकर्थ
kārayā́mā́sitha / kārayā́ṃcakártha
कारयामासथुः / कारयांचक्रथुः
kārayā́māsáthuḥ / kārayā́ṃcakráthuḥ
कारयामास / कारयांचक्र
kārayā́māsá / kārayā́ṃcakrá
कारयांचकृषे
kārayā́ṃcakṛṣé
कारयांचक्राथे
kārayā́ṃcakrā́the
कारयांचकृध्वे
kārayā́ṃcakṛdhvé
First कारयामास / कारयांचकर
kārayā́mā́sa / kārayā́ṃcakára
कारयामासिव / कारयांचकृव
kārayā́māsivá / kārayā́ṃcakṛvá
कारयामासिम / कारयांचकृम
kārayā́māsimá / kārayā́ṃcakṛmá
कारयांचक्रे
kārayā́ṃcakré
कारयांचकृवहे
kārayā́ṃcakṛváhe
कारयांचकृमहे
kārayā́ṃcakṛmáhe
Participles
कारयामासिवांस् / कारयांचकृवांस्
kārayā́māsivā́ṃs / kārayā́ṃcakṛvā́ṃs
कारयांचक्राण
kārayā́ṃcakrāṇá
Alternative forms
[edit]
Descendants
[edit]

References

[edit]
  1. ^ Rix, Helmut, editor (2001), “*ker-”, in Lexikon der indogermanischen Verben [Lexicon of Indo-European Verbs] (in German), 2nd edition, Wiesbaden: Dr. Ludwig Reichert Verlag, →ISBN, page 391
  2. ^ Monier Williams (1899) “कारयति”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 301.
  3. ^ Turner, Ralph Lilley (1969–1985) “*kārayati²”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press