मुष्टि

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 13:08, 3 July 2022.
Jump to navigation Jump to search

Hindi

Etymology

Learned borrowing from Sanskrit मुष्टि (muṣṭí). Doublet of मूठ (mūṭh), मुट्ठी (muṭṭhī), and मुठिया (muṭhiyā).

Cognate to Persian مشت (môsht)

Pronunciation

Noun

मुष्टि (muṣṭif

  1. (rare, formal) a fist

Declension

References


Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *muštíš (fist). Cognate with Avestan 𐬨𐬎𐬱𐬙𐬌 (mušti), Middle Persian mwšt' (mušt).

Pronunciation

Noun

मुष्टि (muṣṭí) stemm or f

  1. fist, clenched hand
    • c. 1700 BCE – 1200 BCE, Ṛgveda 4.47.30:
      अप प्रोथ दुन्दुभे दुच्छुना इत इन्द्रस्य मुष्टिर्असि वीळयस्व॥
      apa protha dundubhe ducchunā ita indrasya muṣṭirasi vīḷayasva.
      O War-drum, drive away misfortune: thou art the Fist of Indra: show thy firmness.
  2. a handful, fistful
  3. stealing
  4. sword hilt
  5. the penis

Declension

Masculine i-stem declension of मुष्टि (muṣṭí)
Singular Dual Plural
Nominative मुष्टिः
muṣṭíḥ
मुष्टी
muṣṭī́
मुष्टयः
muṣṭáyaḥ
Vocative मुष्टे
múṣṭe
मुष्टी
múṣṭī
मुष्टयः
múṣṭayaḥ
Accusative मुष्टिम्
muṣṭím
मुष्टी
muṣṭī́
मुष्टीन्
muṣṭī́n
Instrumental मुष्टिना / मुष्ट्या¹
muṣṭínā / muṣṭyā́¹
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभिः
muṣṭíbhiḥ
Dative मुष्टये
muṣṭáye
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Ablative मुष्टेः
muṣṭéḥ
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Genitive मुष्टेः
muṣṭéḥ
मुष्ट्योः
muṣṭyóḥ
मुष्टीनाम्
muṣṭīnā́m
Locative मुष्टौ / मुष्टा¹
muṣṭaú / muṣṭā́¹
मुष्ट्योः
muṣṭyóḥ
मुष्टिषु
muṣṭíṣu
Notes
  • ¹Vedic
Feminine i-stem declension of मुष्टि (muṣṭí)
Singular Dual Plural
Nominative मुष्टिः
muṣṭíḥ
मुष्टी
muṣṭī́
मुष्टयः
muṣṭáyaḥ
Vocative मुष्टे
múṣṭe
मुष्टी
múṣṭī
मुष्टयः
múṣṭayaḥ
Accusative मुष्टिम्
muṣṭím
मुष्टी
muṣṭī́
मुष्टीः
muṣṭī́ḥ
Instrumental मुष्ट्या / मुष्टी¹
muṣṭyā́ / muṣṭī́¹
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभिः
muṣṭíbhiḥ
Dative मुष्टये / मुष्ट्यै² / मुष्टी¹
muṣṭáye / muṣṭyaí² / muṣṭī́¹
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Ablative मुष्टेः / मुष्ट्याः² / मुष्ट्यै³
muṣṭéḥ / muṣṭyā́ḥ² / muṣṭyaí³
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Genitive मुष्टेः / मुष्ट्याः² / मुष्ट्यै³
muṣṭéḥ / muṣṭyā́ḥ² / muṣṭyaí³
मुष्ट्योः
muṣṭyóḥ
मुष्टीनाम्
muṣṭīnā́m
Locative मुष्टौ / मुष्ट्याम्² / मुष्टा¹
muṣṭaú / muṣṭyā́m² / muṣṭā́¹
मुष्ट्योः
muṣṭyóḥ
मुष्टिषु
muṣṭíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

References