राष्ट्रपति

From Wiktionary, the free dictionary
Archived revision by Inqilābī (talk | contribs) as of 18:42, 13 July 2022.
Jump to navigation Jump to search

Hindi

Etymology

Learned borrowing from Sanskrit राष्ट्रपति (rāṣṭrapati).

Pronunciation

  • (Delhi) IPA(key): /ɾɑːʂ.ʈɾəp.t̪iː/, [ɾäːʂ.ʈɾɐp.t̪iː]

Noun

राष्ट्रपति (rāṣṭraptim

  1. leader of a country, president

Declension


Nepali

Etymology

Learned borrowing from Sanskrit राष्ट्रपति (rāṣṭrapati).

Pronunciation

Noun

राष्ट्रपति (rāṣṭrapati)

  1. president

Sanskrit

Etymology

From राष्ट्र (rāṣṭra, state, kingdom, country) +‎ पति (pati, lord, ruler; husband).

Pronunciation

Noun

राष्ट्रपति (rāṣṭrápati) stemm

  1. lord of a kingdom, a sovereign

Declension

Masculine i-stem declension of राष्ट्रपति (rāṣṭrápati)
Singular Dual Plural
Nominative राष्ट्रपतिः
rāṣṭrápatiḥ
राष्ट्रपती
rāṣṭrápatī
राष्ट्रपतयः
rāṣṭrápatayaḥ
Vocative राष्ट्रपते
rā́ṣṭrapate
राष्ट्रपती
rā́ṣṭrapatī
राष्ट्रपतयः
rā́ṣṭrapatayaḥ
Accusative राष्ट्रपतिम्
rāṣṭrápatim
राष्ट्रपती
rāṣṭrápatī
राष्ट्रपतीन्
rāṣṭrápatīn
Instrumental राष्ट्रपतिना / राष्ट्रपत्या¹
rāṣṭrápatinā / rāṣṭrápatyā¹
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभिः
rāṣṭrápatibhiḥ
Dative राष्ट्रपतये
rāṣṭrápataye
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभ्यः
rāṣṭrápatibhyaḥ
Ablative राष्ट्रपतेः / राष्ट्रपत्यः¹
rāṣṭrápateḥ / rāṣṭrápatyaḥ¹
राष्ट्रपतिभ्याम्
rāṣṭrápatibhyām
राष्ट्रपतिभ्यः
rāṣṭrápatibhyaḥ
Genitive राष्ट्रपतेः / राष्ट्रपत्यः¹
rāṣṭrápateḥ / rāṣṭrápatyaḥ¹
राष्ट्रपत्योः
rāṣṭrápatyoḥ
राष्ट्रपतीनाम्
rāṣṭrápatīnām
Locative राष्ट्रपतौ / राष्ट्रपता¹
rāṣṭrápatau / rāṣṭrápatā¹
राष्ट्रपत्योः
rāṣṭrápatyoḥ
राष्ट्रपतिषु
rāṣṭrápatiṣu
Notes
  • ¹Vedic

Descendants

See also

References