विभाग

From Wiktionary, the free dictionary
Archived revision by WingerBot (talk | contribs) as of 03:50, 3 September 2022.
Jump to navigation Jump to search

Hindi

Pronunciation

(Delhi) IPA(key): /ʋɪ.bʱɑːɡ/, [ʋɪ.bʱäːɡ]

Etymology

वि- (vi-) +‎ भाग (bhāg, part)

Noun

विभाग (vibhāgm

  1. department, bureau
    (deprecated template usage) कृषि विभागkŕṣi vibhāgDepartment of Agriculture
  2. (Indian Classical Music) the divisions of a tala, a vibhag
    Synonym: अंग (aṅg) (in the context of Carnatic music)

Declension

Derived terms


Sanskrit

Noun

विभाग (vibhāga) stemm

  1. disjunction

Declension

Masculine a-stem declension of विभाग
Nom. sg. विभागः (vibhāgaḥ)
Gen. sg. विभागस्य (vibhāgasya)
Singular Dual Plural
Nominative विभागः (vibhāgaḥ) विभागौ (vibhāgau) विभागाः (vibhāgāḥ)
Vocative विभाग (vibhāga) विभागौ (vibhāgau) विभागाः (vibhāgāḥ)
Accusative विभागम् (vibhāgam) विभागौ (vibhāgau) विभागान् (vibhāgān)
Instrumental विभागेन (vibhāgena) विभागाभ्याम् (vibhāgābhyām) विभागैः (vibhāgaiḥ)
Dative विभागाय (vibhāgāya) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
Ablative विभागात् (vibhāgāt) विभागाभ्याम् (vibhāgābhyām) विभागेभ्यः (vibhāgebhyaḥ)
Genitive विभागस्य (vibhāgasya) विभागयोः (vibhāgayoḥ) विभागानाम् (vibhāgānām)
Locative विभागे (vibhāge) विभागयोः (vibhāgayoḥ) विभागेषु (vibhāgeṣu)