उत्तिष्ठति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From उत्- (ut-) +‎ तिष्ठति (tiṣṭhati).

Pronunciation

[edit]

Verb

[edit]

उत्तिष्ठति (uttiṣṭhati) third-singular indicative (class 1, type P, root उत्स्था)

  1. to get up; rise; stand up
  2. to climb; step; ascend
  3. to set out
  4. to come forth; appear
  5. to be brave
  6. to strive
  7. to excel

Conjugation

[edit]
Present: उत्तिष्ठति (uttiṣṭhati), उत्तिष्ठते (uttiṣṭhate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third उत्तिष्ठति
uttiṣṭhati
उत्तिष्ठतः
uttiṣṭhataḥ
उत्तिष्ठन्ति
uttiṣṭhanti
उत्तिष्ठते
uttiṣṭhate
उत्तिष्ठेते
uttiṣṭhete
उत्तिष्ठन्ते
uttiṣṭhante
Second उत्तिष्ठसि
uttiṣṭhasi
उत्तिष्ठथः
uttiṣṭhathaḥ
उत्तिष्ठथ
uttiṣṭhatha
उत्तिष्ठसे
uttiṣṭhase
उत्तिष्ठेथे
uttiṣṭhethe
उत्तिष्ठध्वे
uttiṣṭhadhve
First उत्तिष्ठामि
uttiṣṭhāmi
उत्तिष्ठावः
uttiṣṭhāvaḥ
उत्तिष्ठामः / उत्तिष्ठामसि¹
uttiṣṭhāmaḥ / uttiṣṭhāmasi¹
उत्तिष्ठे
uttiṣṭhe
उत्तिष्ठावहे
uttiṣṭhāvahe
उत्तिष्ठामहे
uttiṣṭhāmahe
Imperative
Third उत्तिष्ठतु
uttiṣṭhatu
उत्तिष्ठताम्
uttiṣṭhatām
उत्तिष्ठन्तु
uttiṣṭhantu
उत्तिष्ठताम्
uttiṣṭhatām
उत्तिष्ठेताम्
uttiṣṭhetām
उत्तिष्ठन्ताम्
uttiṣṭhantām
Second उत्तिष्ठ
uttiṣṭha
उत्तिष्ठतम्
uttiṣṭhatam
उत्तिष्ठत
uttiṣṭhata
उत्तिष्ठस्व
uttiṣṭhasva
उत्तिष्ठेथाम्
uttiṣṭhethām
उत्तिष्ठध्वम्
uttiṣṭhadhvam
First उत्तिष्ठानि
uttiṣṭhāni
उत्तिष्ठाव
uttiṣṭhāva
उत्तिष्ठाम
uttiṣṭhāma
उत्तिष्ठै
uttiṣṭhai
उत्तिष्ठावहै
uttiṣṭhāvahai
उत्तिष्ठामहै
uttiṣṭhāmahai
Optative/Potential
Third उत्तिष्ठेत्
uttiṣṭhet
उत्तिष्ठेताम्
uttiṣṭhetām
उत्तिष्ठेयुः
uttiṣṭheyuḥ
उत्तिष्ठेत
uttiṣṭheta
उत्तिष्ठेयाताम्
uttiṣṭheyātām
उत्तिष्ठेरन्
uttiṣṭheran
Second उत्तिष्ठेः
uttiṣṭheḥ
उत्तिष्ठेतम्
uttiṣṭhetam
उत्तिष्ठेत
uttiṣṭheta
उत्तिष्ठेथाः
uttiṣṭhethāḥ
उत्तिष्ठेयाथाम्
uttiṣṭheyāthām
उत्तिष्ठेध्वम्
uttiṣṭhedhvam
First उत्तिष्ठेयम्
uttiṣṭheyam
उत्तिष्ठेव
uttiṣṭheva
उत्तिष्ठेम
uttiṣṭhema
उत्तिष्ठेय
uttiṣṭheya
उत्तिष्ठेवहि
uttiṣṭhevahi
उत्तिष्ठेमहि
uttiṣṭhemahi
Subjunctive
Third उत्तिष्ठात् / उत्तिष्ठाति
uttiṣṭhāt / uttiṣṭhāti
उत्तिष्ठातः
uttiṣṭhātaḥ
उत्तिष्ठान्
uttiṣṭhān
उत्तिष्ठाते / उत्तिष्ठातै
uttiṣṭhāte / uttiṣṭhātai
उत्तिष्ठैते
uttiṣṭhaite
उत्तिष्ठन्त / उत्तिष्ठान्तै
uttiṣṭhanta / uttiṣṭhāntai
Second उत्तिष्ठाः / उत्तिष्ठासि
uttiṣṭhāḥ / uttiṣṭhāsi
उत्तिष्ठाथः
uttiṣṭhāthaḥ
उत्तिष्ठाथ
uttiṣṭhātha
उत्तिष्ठासे / उत्तिष्ठासै
uttiṣṭhāse / uttiṣṭhāsai
उत्तिष्ठैथे
uttiṣṭhaithe
उत्तिष्ठाध्वै
uttiṣṭhādhvai
First उत्तिष्ठानि
uttiṣṭhāni
उत्तिष्ठाव
uttiṣṭhāva
उत्तिष्ठाम
uttiṣṭhāma
उत्तिष्ठै
uttiṣṭhai
उत्तिष्ठावहै
uttiṣṭhāvahai
उत्तिष्ठामहै
uttiṣṭhāmahai
Participles
उत्तिष्ठत्
uttiṣṭhat
उत्तिष्ठमान
uttiṣṭhamāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: औत्तिष्ठत् (auttiṣṭhat), औत्तिष्ठत (auttiṣṭhata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third औत्तिष्ठत्
auttiṣṭhat
औत्तिष्ठताम्
auttiṣṭhatām
औत्तिष्ठन्
auttiṣṭhan
औत्तिष्ठत
auttiṣṭhata
औत्तिष्ठेताम्
auttiṣṭhetām
औत्तिष्ठन्त
auttiṣṭhanta
Second औत्तिष्ठः
auttiṣṭhaḥ
औत्तिष्ठतम्
auttiṣṭhatam
औत्तिष्ठत
auttiṣṭhata
औत्तिष्ठथाः
auttiṣṭhathāḥ
औत्तिष्ठेथाम्
auttiṣṭhethām
औत्तिष्ठध्वम्
auttiṣṭhadhvam
First औत्तिष्ठम्
auttiṣṭham
औत्तिष्ठाव
auttiṣṭhāva
औत्तिष्ठाम
auttiṣṭhāma
औत्तिष्ठे
auttiṣṭhe
औत्तिष्ठावहि
auttiṣṭhāvahi
औत्तिष्ठामहि
auttiṣṭhāmahi

Descendants

[edit]

References

[edit]