पवमान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From Proto-Indo-European *péwH-e-mh₁no-s, mediopassive participle of *pewH- (to purify).

Pronunciation

[edit]

Adjective

[edit]

पवमान (pávamāna) stem

  1. being purified or strained, flowing clear
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.67.7:
      पव॑मानास॒ इन्द॑वस्ति॒रः प॒वित्र॑मा॒शव॑:।
      इन्द्रं॒ यामे॑भिराशत॥
      pávamānāsa índavastiráḥ pavítramāśáva:.
      índraṃ yā́mebhirāśata.
      The purified swift-flowing Soma-juices passing through the filter reach Indra by their own paths.

Declension

[edit]
Masculine a-stem declension of पवमान (pávamāna)
Singular Dual Plural
Nominative पवमानः
pávamānaḥ
पवमानौ / पवमाना¹
pávamānau / pávamānā¹
पवमानाः / पवमानासः¹
pávamānāḥ / pávamānāsaḥ¹
Vocative पवमान
pávamāna
पवमानौ / पवमाना¹
pávamānau / pávamānā¹
पवमानाः / पवमानासः¹
pávamānāḥ / pávamānāsaḥ¹
Accusative पवमानम्
pávamānam
पवमानौ / पवमाना¹
pávamānau / pávamānā¹
पवमानान्
pávamānān
Instrumental पवमानेन
pávamānena
पवमानाभ्याम्
pávamānābhyām
पवमानैः / पवमानेभिः¹
pávamānaiḥ / pávamānebhiḥ¹
Dative पवमानाय
pávamānāya
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Ablative पवमानात्
pávamānāt
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Genitive पवमानस्य
pávamānasya
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locative पवमाने
pávamāne
पवमानयोः
pávamānayoḥ
पवमानेषु
pávamāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of पवमाना (pávamānā)
Singular Dual Plural
Nominative पवमाना
pávamānā
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Vocative पवमाने
pávamāne
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Accusative पवमानाम्
pávamānām
पवमाने
pávamāne
पवमानाः
pávamānāḥ
Instrumental पवमानया / पवमाना¹
pávamānayā / pávamānā¹
पवमानाभ्याम्
pávamānābhyām
पवमानाभिः
pávamānābhiḥ
Dative पवमानायै
pávamānāyai
पवमानाभ्याम्
pávamānābhyām
पवमानाभ्यः
pávamānābhyaḥ
Ablative पवमानायाः / पवमानायै²
pávamānāyāḥ / pávamānāyai²
पवमानाभ्याम्
pávamānābhyām
पवमानाभ्यः
pávamānābhyaḥ
Genitive पवमानायाः / पवमानायै²
pávamānāyāḥ / pávamānāyai²
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locative पवमानायाम्
pávamānāyām
पवमानयोः
pávamānayoḥ
पवमानासु
pávamānāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पवमान (pávamāna)
Singular Dual Plural
Nominative पवमानम्
pávamānam
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Vocative पवमान
pávamāna
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Accusative पवमानम्
pávamānam
पवमाने
pávamāne
पवमानानि / पवमाना¹
pávamānāni / pávamānā¹
Instrumental पवमानेन
pávamānena
पवमानाभ्याम्
pávamānābhyām
पवमानैः / पवमानेभिः¹
pávamānaiḥ / pávamānebhiḥ¹
Dative पवमानाय
pávamānāya
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Ablative पवमानात्
pávamānāt
पवमानाभ्याम्
pávamānābhyām
पवमानेभ्यः
pávamānebhyaḥ
Genitive पवमानस्य
pávamānasya
पवमानयोः
pávamānayoḥ
पवमानानाम्
pávamānānām
Locative पवमाने
pávamāne
पवमानयोः
pávamānayoḥ
पवमानेषु
pávamāneṣu
Notes
  • ¹Vedic

Noun

[edit]

पवमान (pávamāna) stemm

  1. wind or the god of wind
  2. name of a particular अग्नि (agni) (associated with पावक (pāvaka) and शुचि (śuci) and also regarded as a son of अग्नि (agni) by स्वाहा (svāhā) or of अन्तर्धान (antar-dhāna) and by शिखण्डिनी (śikhaṇḍinī))
  3. name of particular stotras sung by the सामग (sāma-ga) at the ज्योतिष्टोम (jyotiṣṭoma) sacrifice (they are called successively at the 3 savanas बहिष्पवमान (bahiṣpavamā*na), माध्यंदिन (mādhyaṃdina) and तृतीय (tṛtīya) or आर्भव (ārbhava))
  4. name of a work
  5. name of a prince and the वर्ष (varṣa) in शाकद्वीप (śāka-dvīpa) ruled by him

Declension

[edit]
Masculine a-stem declension of पवमान (pavamāna)
Singular Dual Plural
Nominative पवमानः
pavamānaḥ
पवमानौ / पवमाना¹
pavamānau / pavamānā¹
पवमानाः / पवमानासः¹
pavamānāḥ / pavamānāsaḥ¹
Vocative पवमान
pavamāna
पवमानौ / पवमाना¹
pavamānau / pavamānā¹
पवमानाः / पवमानासः¹
pavamānāḥ / pavamānāsaḥ¹
Accusative पवमानम्
pavamānam
पवमानौ / पवमाना¹
pavamānau / pavamānā¹
पवमानान्
pavamānān
Instrumental पवमानेन
pavamānena
पवमानाभ्याम्
pavamānābhyām
पवमानैः / पवमानेभिः¹
pavamānaiḥ / pavamānebhiḥ¹
Dative पवमानाय
pavamānāya
पवमानाभ्याम्
pavamānābhyām
पवमानेभ्यः
pavamānebhyaḥ
Ablative पवमानात्
pavamānāt
पवमानाभ्याम्
pavamānābhyām
पवमानेभ्यः
pavamānebhyaḥ
Genitive पवमानस्य
pavamānasya
पवमानयोः
pavamānayoḥ
पवमानानाम्
pavamānānām
Locative पवमाने
pavamāne
पवमानयोः
pavamānayoḥ
पवमानेषु
pavamāneṣu
Notes
  • ¹Vedic

References

[edit]