वर्तमान

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

From Sanskrit वर्तमान (vartamāna).

Pronunciation

[edit]
  • (Delhi) IPA(key): /ʋəɾ.t̪ə.mɑːn/, [ʋɐɾ.t̪ɐ.mä̃ːn]

Adjective

[edit]

वर्तमान (vartamān) (indeclinable)

  1. current, present; present-day

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

[edit]

Adjective

[edit]

वर्तमान (vartamāna) stem

  1. turning, moving, existing, living, abiding
  2. (grammar) present

Declension

[edit]
Masculine a-stem declension of वर्तमान (vartamāna)
Singular Dual Plural
Nominative वर्तमानः
vartamānaḥ
वर्तमानौ / वर्तमाना¹
vartamānau / vartamānā¹
वर्तमानाः / वर्तमानासः¹
vartamānāḥ / vartamānāsaḥ¹
Vocative वर्तमान
vartamāna
वर्तमानौ / वर्तमाना¹
vartamānau / vartamānā¹
वर्तमानाः / वर्तमानासः¹
vartamānāḥ / vartamānāsaḥ¹
Accusative वर्तमानम्
vartamānam
वर्तमानौ / वर्तमाना¹
vartamānau / vartamānā¹
वर्तमानान्
vartamānān
Instrumental वर्तमानेन
vartamānena
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानैः / वर्तमानेभिः¹
vartamānaiḥ / vartamānebhiḥ¹
Dative वर्तमानाय
vartamānāya
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानेभ्यः
vartamānebhyaḥ
Ablative वर्तमानात्
vartamānāt
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानेभ्यः
vartamānebhyaḥ
Genitive वर्तमानस्य
vartamānasya
वर्तमानयोः
vartamānayoḥ
वर्तमानानाम्
vartamānānām
Locative वर्तमाने
vartamāne
वर्तमानयोः
vartamānayoḥ
वर्तमानेषु
vartamāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वर्तमाना (vartamānā)
Singular Dual Plural
Nominative वर्तमाना
vartamānā
वर्तमाने
vartamāne
वर्तमानाः
vartamānāḥ
Vocative वर्तमाने
vartamāne
वर्तमाने
vartamāne
वर्तमानाः
vartamānāḥ
Accusative वर्तमानाम्
vartamānām
वर्तमाने
vartamāne
वर्तमानाः
vartamānāḥ
Instrumental वर्तमानया / वर्तमाना¹
vartamānayā / vartamānā¹
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानाभिः
vartamānābhiḥ
Dative वर्तमानायै
vartamānāyai
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानाभ्यः
vartamānābhyaḥ
Ablative वर्तमानायाः / वर्तमानायै²
vartamānāyāḥ / vartamānāyai²
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानाभ्यः
vartamānābhyaḥ
Genitive वर्तमानायाः / वर्तमानायै²
vartamānāyāḥ / vartamānāyai²
वर्तमानयोः
vartamānayoḥ
वर्तमानानाम्
vartamānānām
Locative वर्तमानायाम्
vartamānāyām
वर्तमानयोः
vartamānayoḥ
वर्तमानासु
vartamānāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्तमान (vartamāna)
Singular Dual Plural
Nominative वर्तमानम्
vartamānam
वर्तमाने
vartamāne
वर्तमानानि / वर्तमाना¹
vartamānāni / vartamānā¹
Vocative वर्तमान
vartamāna
वर्तमाने
vartamāne
वर्तमानानि / वर्तमाना¹
vartamānāni / vartamānā¹
Accusative वर्तमानम्
vartamānam
वर्तमाने
vartamāne
वर्तमानानि / वर्तमाना¹
vartamānāni / vartamānā¹
Instrumental वर्तमानेन
vartamānena
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानैः / वर्तमानेभिः¹
vartamānaiḥ / vartamānebhiḥ¹
Dative वर्तमानाय
vartamānāya
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानेभ्यः
vartamānebhyaḥ
Ablative वर्तमानात्
vartamānāt
वर्तमानाभ्याम्
vartamānābhyām
वर्तमानेभ्यः
vartamānebhyaḥ
Genitive वर्तमानस्य
vartamānasya
वर्तमानयोः
vartamānayoḥ
वर्तमानानाम्
vartamānānām
Locative वर्तमाने
vartamāne
वर्तमानयोः
vartamānayoḥ
वर्तमानेषु
vartamāneṣu
Notes
  • ¹Vedic

Descendants

[edit]