शिष्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Borrowed from Sanskrit शिष्य (śiṣya).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʃɪʂ.jᵊ/, [ʃɪʃ.jᵊ]

Noun[edit]

शिष्य (śiṣyam (Urdu spelling ششیہ)

  1. disciple, student

Declension[edit]

Sanskrit[edit]

Etymology[edit]

From Sanskrit शास् (śās).

Pronunciation[edit]

Noun[edit]

शिष्य (śiṣya) stemm

  1. student, pupil, disciple, scholar
  2. passion, anger
  3. violence

Declension[edit]

Masculine a-stem declension of शिष्य (śiṣya)
Singular Dual Plural
Nominative शिष्यः
śiṣyaḥ
शिष्यौ / शिष्या¹
śiṣyau / śiṣyā¹
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
Vocative शिष्य
śiṣya
शिष्यौ / शिष्या¹
śiṣyau / śiṣyā¹
शिष्याः / शिष्यासः¹
śiṣyāḥ / śiṣyāsaḥ¹
Accusative शिष्यम्
śiṣyam
शिष्यौ / शिष्या¹
śiṣyau / śiṣyā¹
शिष्यान्
śiṣyān
Instrumental शिष्येण
śiṣyeṇa
शिष्याभ्याम्
śiṣyābhyām
शिष्यैः / शिष्येभिः¹
śiṣyaiḥ / śiṣyebhiḥ¹
Dative शिष्याय
śiṣyāya
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
Ablative शिष्यात्
śiṣyāt
शिष्याभ्याम्
śiṣyābhyām
शिष्येभ्यः
śiṣyebhyaḥ
Genitive शिष्यस्य
śiṣyasya
शिष्ययोः
śiṣyayoḥ
शिष्याणाम्
śiṣyāṇām
Locative शिष्ये
śiṣye
शिष्ययोः
śiṣyayoḥ
शिष्येषु
śiṣyeṣu
Notes
  • ¹Vedic

Descendants[edit]