शृणोति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

    From Proto-Indo-Aryan *śr̥náwti, from Proto-Indo-Iranian *ćr̥náwti, from Proto-Indo-European *ḱl̥néwti, from *ḱlew-. Cognate with Avestan 𐬯𐬎𐬭𐬎𐬥𐬀𐬊𐬌𐬙𐬌 (surunaoiti), Tocharian A käln-, Irish cluin, Old Church Slavonic слꙋшати (slušati), Old English hlysnan (whence English listen).

    Pronunciation

    [edit]

    Verb

    [edit]

    शृणोति (śṛṇóti) third-singular indicative (class 5, type P, root श्रु)

    1. to listen, hear

    Conjugation

    [edit]
    Present: शृणोति (śṛṇóti), शृणुते (śṛṇuté) or शृण्वे (śṛṇvé)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third शृणोति
    śṛṇóti
    शृणुतः
    śṛṇutáḥ
    शृण्वन्ति
    śṛṇvánti
    शृणुते / शृण्वे¹
    śṛṇuté / śṛṇvé¹
    शृण्वाते
    śṛṇvā́te
    शृण्वते / शृण्विरे¹
    śṛṇváte / śṛṇviré¹
    Second शृणोषि
    śṛṇóṣi
    शृणुथः
    śṛṇutháḥ
    शृणुथ
    śṛṇuthá
    शृणुषे / शृण्विषे¹
    śṛṇuṣé / śṛṇviṣé¹
    शृण्वाथे
    śṛṇvā́the
    शृणुध्वे
    śṛṇudhvé
    First शृणोमि
    śṛṇómi
    शृण्वः / शृणुवः
    śṛṇváḥ / śṛṇuváḥ
    शृण्मः / शृण्मसि¹ / शृणुमः / शृणुमसि¹
    śṛṇmáḥ / śṛṇmási¹ / śṛṇumáḥ / śṛṇumási¹
    शृण्वे
    śṛṇvé
    शृण्वहे / शृणुवहे
    śṛṇváhe / śṛṇuváhe
    शृण्महे / शृणुमहे
    śṛṇmáhe / śṛṇumáhe
    Imperative
    Third शृणोतु
    śṛṇótu
    शृणुताम्
    śṛṇutā́m
    शृण्वन्तु
    śṛṇvántu
    शृणुताम्
    śṛṇutā́m
    शृण्वाताम्
    śṛṇvā́tām
    शृण्वताम्
    śṛṇvátām
    Second शृणु / शृणुहि¹ / शृणुधि¹
    śṛṇú / śṛṇuhí¹ / śṛṇudhí¹
    शृणुतम्
    śṛṇutám
    शृणुत / शृणोत¹ / शृणोतन¹
    śṛṇutá / śṛṇóta¹ / śṛṇótana¹
    शृणुष्व
    śṛṇuṣvá
    शृण्वाथाम्
    śṛṇvā́thām
    शृणुध्वम्
    śṛṇudhvám
    First शृणवानि
    śṛṇávāni
    शृणवाव
    śṛṇávāva
    शृणवाम
    śṛṇávāma
    शृणवै
    śṛṇávai
    शृणवावहै
    śṛṇávāvahai
    शृणवामहै
    śṛṇávāmahai
    Optative/Potential
    Third शृणुयात्
    śṛṇuyā́t
    शृणुयाताम्
    śṛṇuyā́tām
    शृणुयुः
    śṛṇuyúḥ
    शृण्वीत
    śṛṇvītá
    शृण्वीयाताम्
    śṛṇvīyā́tām
    शृण्वीरन्
    śṛṇvīrán
    Second शृणुयाः
    śṛṇuyā́ḥ
    शृणुयातम्
    śṛṇuyā́tam
    शृणुयात
    śṛṇuyā́ta
    शृण्वीथाः
    śṛṇvīthā́ḥ
    शृण्वीयाथाम्
    śṛṇvīyā́thām
    शृण्वीध्वम्
    śṛṇvīdhvám
    First शृणुयाम्
    śṛṇuyā́m
    शृणुयाव
    śṛṇuyā́va
    शृणुयाम
    śṛṇuyā́ma
    शृण्वीय
    śṛṇvīyá
    शृण्वीवहि
    śṛṇvīváhi
    शृण्वीमहि
    śṛṇvīmáhi
    Subjunctive
    Third शृणवत् / शृणवति
    śṛṇávat / śṛṇávati
    शृणवतः
    śṛṇávataḥ
    शृणवन्
    śṛṇávan
    शृणवते / शृणवातै
    śṛṇávate / śṛṇávātai
    शृणवैते
    śṛṇávaite
    शृणवन्त / शृणवान्तै
    śṛṇávanta / śṛṇávāntai
    Second शृणवः / शृणवसि
    śṛṇávaḥ / śṛṇávasi
    शृणवथः
    śṛṇávathaḥ
    शृणवथ
    śṛṇávatha
    शृणवसे / शृणवासै
    śṛṇávase / śṛṇávāsai
    शृणवैथे
    śṛṇávaithe
    शृणवध्वे / शृणवाध्वै
    śṛṇávadhve / śṛṇávādhvai
    First शृणवानि / शृणवा
    śṛṇávāni / śṛṇávā
    शृणवाव
    śṛṇávāva
    शृणवाम
    śṛṇávāma
    शृणवै
    śṛṇávai
    शृणवावहै
    śṛṇávāvahai
    शृणवामहै
    śṛṇávāmahai
    Participles
    शृण्वत्
    śṛṇvát
    शृण्वान
    śṛṇvāná
    Notes
    • The subjunctive is only used in Vedic Sanskrit.
    • ¹Vedic
    • ¹Vedic
    Imperfect: अशृणोत् (áśṛṇot), अशृणुत (áśṛṇuta)
    Active Mediopassive
    Singular Dual Plural Singular Dual Plural
    Indicative
    Third अशृणोत्
    áśṛṇot
    अशृणुताम्
    áśṛṇutām
    अशृन्वन्
    áśṛnvan
    अशृणुत
    áśṛṇuta
    अशृन्वाताम्
    áśṛnvātām
    अशृन्वत
    áśṛnvata
    Second अशृणोः
    áśṛṇoḥ
    अशृणुतम्
    áśṛṇutam
    अशृणुत
    áśṛṇuta
    अशृणुथाः
    áśṛṇuthāḥ
    अशृन्वाथाम्
    áśṛnvāthām
    अशृणुध्वम्
    áśṛṇudhvam
    First अशृणवम्
    áśṛṇavam
    अशृण्व / अशृणुव
    áśṛṇva / áśṛṇuva
    अशृण्म / अशृणुम
    áśṛṇma / áśṛṇuma
    अशृन्वि
    áśṛnvi
    अशृण्वहि / अशृणुवहि
    áśṛṇvahi / áśṛṇuvahi
    अशृण्महि / अशृणुमहि
    áśṛṇmahi / áśṛṇumahi
    [edit]

    Descendants

    [edit]
    • Prakrit: 𑀲𑀼𑀡𑀇 (suṇaï) (see there for further descendants)
    • Pali: suṇāti

    References

    [edit]