कद्रु

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Etymology[edit]

From Proto-Indo-Aryan *kádruṣ, from Proto-Indo-Iranian *kádruš, perhaps from the the BMAC substrate.[1]

Pronunciation[edit]

Adjective[edit]

कद्रु (kádru) stem[2][3]

  1. brown, reddish-brown

Declension[edit]

Masculine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रून्
kádrūn
Instrumental कद्रुणा / कद्र्वा¹
kádruṇā / kádrvā¹
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे
kádrave
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः
kádroḥ
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः
kádroḥ
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ
kádrau
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Vedic
Feminine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रूः
kádrūḥ
Instrumental कद्र्वा
kádrvā
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे / कद्र्वै¹
kádrave / kádrvai¹
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः / कद्र्वाः¹ / कद्र्वै²
kádroḥ / kádrvāḥ¹ / kádrvai²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः / कद्र्वाः¹ / कद्र्वै²
kádroḥ / kádrvāḥ¹ / kádrvai²
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ / कद्र्वाम्¹
kádrau / kádrvām¹
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रु
kádru
कद्रुणी
kádruṇī
कद्रूणि / कद्रु¹ / कद्रू¹
kádrūṇi / kádru¹ / kádrū¹
Vocative कद्रु / कद्रो
kádru / kádro
कद्रुणी
kádruṇī
कद्रूणि / कद्रु¹ / कद्रू¹
kádrūṇi / kádru¹ / kádrū¹
Accusative कद्रु
kádru
कद्रुणी
kádruṇī
कद्रूणि / कद्रु¹ / कद्रू¹
kádrūṇi / kádru¹ / kádrū¹
Instrumental कद्रुणा / कद्र्वा¹
kádruṇā / kádrvā¹
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रुणे / कद्रवे¹
kádruṇe / kádrave¹
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रुणः / कद्रोः¹
kádruṇaḥ / kádroḥ¹
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रुणः / कद्रोः¹
kádruṇaḥ / kádroḥ¹
कद्रुणोः
kádruṇoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रुणि / कद्रौ¹
kádruṇi / kádrau¹
कद्रुणोः
kádruṇoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Dardic:
    • Khotanese: [script needed] (kadur, clayish, muddy)

Noun[edit]

कद्रु (kádru) stemm

  1. tawny colour

Declension[edit]

Masculine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रून्
kádrūn
Instrumental कद्रुणा / कद्र्वा¹
kádruṇā / kádrvā¹
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे
kádrave
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः
kádroḥ
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः
kádroḥ
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ
kádrau
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Vedic

Descendants[edit]

  • Indonesian: kadru (learned)

Noun[edit]

कद्रु (kádru) stemf

  1. brown vessel for Soma
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.45.26:
      अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
      अत्रादेदिष्ट पौंस्यम् ॥
      apibatkadruvaḥ sutamindraḥ sahasrabāhve .
      atrādediṣṭa pauṃsyam .
      • 1896 translation by Ralph T. H. Griffith
        In battle of a thousand arms Indra drank Kadru's Soma juice:
        There he displayed his manly might.

Declension[edit]

Feminine u-stem declension of कद्रु (kádru)
Singular Dual Plural
Nominative कद्रुः
kádruḥ
कद्रू
kádrū
कद्रवः
kádravaḥ
Vocative कद्रो
kádro
कद्रू
kádrū
कद्रवः
kádravaḥ
Accusative कद्रुम्
kádrum
कद्रू
kádrū
कद्रूः
kádrūḥ
Instrumental कद्र्वा
kádrvā
कद्रुभ्याम्
kádrubhyām
कद्रुभिः
kádrubhiḥ
Dative कद्रवे / कद्र्वै¹
kádrave / kádrvai¹
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Ablative कद्रोः / कद्र्वाः¹ / कद्र्वै²
kádroḥ / kádrvāḥ¹ / kádrvai²
कद्रुभ्याम्
kádrubhyām
कद्रुभ्यः
kádrubhyaḥ
Genitive कद्रोः / कद्र्वाः¹ / कद्र्वै²
kádroḥ / kádrvāḥ¹ / kádrvai²
कद्र्वोः
kádrvoḥ
कद्रूणाम्
kádrūṇām
Locative कद्रौ / कद्र्वाम्¹
kádrau / kádrvām¹
कद्र्वोः
kádrvoḥ
कद्रुषु
kádruṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

See also[edit]

Colors in Sanskrit · रङ्ग (raṅga) (layout · text)
     श्वेत (śveta)      श्याम (śyāma)      कृष्ण (kṛṣṇa), काल (kāla)
             रोहित (rohita)              कद्रु (kadru), पिशङ्ग (piśaṅga), पिङ्गल (piṅgala)              पिङ्ग (piṅga); पाण्डु (pāṇḍu)
                          हरित् (harit)              श्याम (śyāma)
                                       नील (nīla)
                          नीललोहित (nīlalohita)             

References[edit]

  1. ^ Lubotsky, Alexander (1999) “The Indo-Iranian substratum”, in Early Contacts between Uralic and Indo-European: Linguistic and Archaeological Considerations[1], Helsinki, page 9
  2. ^ Monier Williams (1899) “कद्रु”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 248.
  3. ^ Turner, Ralph Lilley (1969–1985) “kádru”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press