जयन्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From the root जि (ji, to win), from Proto-Indo-European *gʷey- (to win, conquer).

Pronunciation[edit]

Adjective[edit]

जयन्त (jáyanta) stem

  1. winning, victorious

Declension[edit]

Masculine a-stem declension of जयन्त (jáyanta)
Singular Dual Plural
Nominative जयन्तः
jáyantaḥ
जयन्तौ / जयन्ता¹
jáyantau / jáyantā¹
जयन्ताः / जयन्तासः¹
jáyantāḥ / jáyantāsaḥ¹
Vocative जयन्त
jáyanta
जयन्तौ / जयन्ता¹
jáyantau / jáyantā¹
जयन्ताः / जयन्तासः¹
jáyantāḥ / jáyantāsaḥ¹
Accusative जयन्तम्
jáyantam
जयन्तौ / जयन्ता¹
jáyantau / jáyantā¹
जयन्तान्
jáyantān
Instrumental जयन्तेन
jáyantena
जयन्ताभ्याम्
jáyantābhyām
जयन्तैः / जयन्तेभिः¹
jáyantaiḥ / jáyantebhiḥ¹
Dative जयन्ताय
jáyantāya
जयन्ताभ्याम्
jáyantābhyām
जयन्तेभ्यः
jáyantebhyaḥ
Ablative जयन्तात्
jáyantāt
जयन्ताभ्याम्
jáyantābhyām
जयन्तेभ्यः
jáyantebhyaḥ
Genitive जयन्तस्य
jáyantasya
जयन्तयोः
jáyantayoḥ
जयन्तानाम्
jáyantānām
Locative जयन्ते
jáyante
जयन्तयोः
jáyantayoḥ
जयन्तेषु
jáyanteṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of जयन्ती (jáyantī)
Singular Dual Plural
Nominative जयन्ती
jáyantī
जयन्त्यौ / जयन्ती¹
jáyantyau / jáyantī¹
जयन्त्यः / जयन्तीः¹
jáyantyaḥ / jáyantīḥ¹
Vocative जयन्ति
jáyanti
जयन्त्यौ / जयन्ती¹
jáyantyau / jáyantī¹
जयन्त्यः / जयन्तीः¹
jáyantyaḥ / jáyantīḥ¹
Accusative जयन्तीम्
jáyantīm
जयन्त्यौ / जयन्ती¹
jáyantyau / jáyantī¹
जयन्तीः
jáyantīḥ
Instrumental जयन्त्या
jáyantyā
जयन्तीभ्याम्
jáyantībhyām
जयन्तीभिः
jáyantībhiḥ
Dative जयन्त्यै
jáyantyai
जयन्तीभ्याम्
jáyantībhyām
जयन्तीभ्यः
jáyantībhyaḥ
Ablative जयन्त्याः / जयन्त्यै²
jáyantyāḥ / jáyantyai²
जयन्तीभ्याम्
jáyantībhyām
जयन्तीभ्यः
jáyantībhyaḥ
Genitive जयन्त्याः / जयन्त्यै²
jáyantyāḥ / jáyantyai²
जयन्त्योः
jáyantyoḥ
जयन्तीनाम्
jáyantīnām
Locative जयन्त्याम्
jáyantyām
जयन्त्योः
jáyantyoḥ
जयन्तीषु
jáyantīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जयन्त (jayanta)
Singular Dual Plural
Nominative जयन्तम्
jayantam
जयन्ते
jayante
जयन्तानि / जयन्ता¹
jayantāni / jayantā¹
Vocative जयन्त
jayanta
जयन्ते
jayante
जयन्तानि / जयन्ता¹
jayantāni / jayantā¹
Accusative जयन्तम्
jayantam
जयन्ते
jayante
जयन्तानि / जयन्ता¹
jayantāni / jayantā¹
Instrumental जयन्तेन
jayantena
जयन्ताभ्याम्
jayantābhyām
जयन्तैः / जयन्तेभिः¹
jayantaiḥ / jayantebhiḥ¹
Dative जयन्ताय
jayantāya
जयन्ताभ्याम्
jayantābhyām
जयन्तेभ्यः
jayantebhyaḥ
Ablative जयन्तात्
jayantāt
जयन्ताभ्याम्
jayantābhyām
जयन्तेभ्यः
jayantebhyaḥ
Genitive जयन्तस्य
jayantasya
जयन्तयोः
jayantayoḥ
जयन्तानाम्
jayantānām
Locative जयन्ते
jayante
जयन्तयोः
jayantayoḥ
जयन्तेषु
jayanteṣu
Notes
  • ¹Vedic

Noun[edit]

जयन्त (jayanta) stemm

  1. the moon
  2. name of a ध्रुवक, शिव
  3. name of a son of इन्द्र
  4. name of a रुद्र
  5. name of a son of धर्म (= उपेन्द्र)
  6. name of अक्रूर's father
  7. name of a गन्धर्व (विक्रमादित्य's father)
  8. name of भीम at विराट's court
  9. name of a minister of दशरथ
  10. name of a गौड king
  11. name of a Kashmir Brahman
  12. name of a writer on grammar
  13. name of a mountain

Noun[edit]

जयन्त (jayanta) stemn

  1. name of a town
  2. Sesbania sesban (syn. Sesbania aegyptiaca L.) or some other species of Sesbania
  3. barley planted at the commencement of the दश-हरा and gathered at its close
  4. कृष्ण's birthnight (the 8th of the dark half of श्रावण, the asterism रोहिणी rising at midnight.)
  5. the 9th night of the कर्म-मास
  6. the 12th night of month पुनर्-वसु
  7. दुर्गा, दाक्षायणी (in हस्तिना-पुर; tutelary deity of the वसूद्रेकs)
  8. name of a daughter of इन्द्र
  9. name of ऋषभ's wife (received from इन्द्र)
  10. name of a योगिनी
  11. name of a सुराङ्गना
  12. name of a river
  13. name of a country
  14. name of a town

References[edit]

  • Monier Williams (1899) “जयन्त”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 413.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “जयन्त”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016