वामक

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

वाम (vāma, left) +‎ -क (-ka).

Adjective[edit]

वामक (vāmaka) stem

  1. left, not right
  2. adverse, cruel, rough, hard

Declension[edit]

Masculine a-stem declension of वामक (vāmaka)
Singular Dual Plural
Nominative वामकः
vāmakaḥ
वामकौ / वामका¹
vāmakau / vāmakā¹
वामकाः / वामकासः¹
vāmakāḥ / vāmakāsaḥ¹
Vocative वामक
vāmaka
वामकौ / वामका¹
vāmakau / vāmakā¹
वामकाः / वामकासः¹
vāmakāḥ / vāmakāsaḥ¹
Accusative वामकम्
vāmakam
वामकौ / वामका¹
vāmakau / vāmakā¹
वामकान्
vāmakān
Instrumental वामकेन
vāmakena
वामकाभ्याम्
vāmakābhyām
वामकैः / वामकेभिः¹
vāmakaiḥ / vāmakebhiḥ¹
Dative वामकाय
vāmakāya
वामकाभ्याम्
vāmakābhyām
वामकेभ्यः
vāmakebhyaḥ
Ablative वामकात्
vāmakāt
वामकाभ्याम्
vāmakābhyām
वामकेभ्यः
vāmakebhyaḥ
Genitive वामकस्य
vāmakasya
वामकयोः
vāmakayoḥ
वामकानाम्
vāmakānām
Locative वामके
vāmake
वामकयोः
vāmakayoḥ
वामकेषु
vāmakeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वामका (vāmakā)
Singular Dual Plural
Nominative वामका
vāmakā
वामके
vāmake
वामकाः
vāmakāḥ
Vocative वामके
vāmake
वामके
vāmake
वामकाः
vāmakāḥ
Accusative वामकाम्
vāmakām
वामके
vāmake
वामकाः
vāmakāḥ
Instrumental वामकया / वामका¹
vāmakayā / vāmakā¹
वामकाभ्याम्
vāmakābhyām
वामकाभिः
vāmakābhiḥ
Dative वामकायै
vāmakāyai
वामकाभ्याम्
vāmakābhyām
वामकाभ्यः
vāmakābhyaḥ
Ablative वामकायाः / वामकायै²
vāmakāyāḥ / vāmakāyai²
वामकाभ्याम्
vāmakābhyām
वामकाभ्यः
vāmakābhyaḥ
Genitive वामकायाः / वामकायै²
vāmakāyāḥ / vāmakāyai²
वामकयोः
vāmakayoḥ
वामकानाम्
vāmakānām
Locative वामकायाम्
vāmakāyām
वामकयोः
vāmakayoḥ
वामकासु
vāmakāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वामक (vāmaka)
Singular Dual Plural
Nominative वामकम्
vāmakam
वामके
vāmake
वामकानि / वामका¹
vāmakāni / vāmakā¹
Vocative वामक
vāmaka
वामके
vāmake
वामकानि / वामका¹
vāmakāni / vāmakā¹
Accusative वामकम्
vāmakam
वामके
vāmake
वामकानि / वामका¹
vāmakāni / vāmakā¹
Instrumental वामकेन
vāmakena
वामकाभ्याम्
vāmakābhyām
वामकैः / वामकेभिः¹
vāmakaiḥ / vāmakebhiḥ¹
Dative वामकाय
vāmakāya
वामकाभ्याम्
vāmakābhyām
वामकेभ्यः
vāmakebhyaḥ
Ablative वामकात्
vāmakāt
वामकाभ्याम्
vāmakābhyām
वामकेभ्यः
vāmakebhyaḥ
Genitive वामकस्य
vāmakasya
वामकयोः
vāmakayoḥ
वामकानाम्
vāmakānām
Locative वामके
vāmake
वामकयोः
vāmakayoḥ
वामकेषु
vāmakeṣu
Notes
  • ¹Vedic

Descendants[edit]

See descendants of वाम (vāma).

References[edit]