वाहन

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi

[edit]

Etymology

[edit]

Borrowed from Sanskrit वाहन (vāhana).

Pronunciation

[edit]

Noun

[edit]

वाहन (vāhanm

  1. a vehicle (means of transport)
    Synonym: गाड़ी (gāṛī) (land vehicle)
  2. an animal used as transport

Declension

[edit]

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

From the root वह् (vah) +‎ -अन (-ana); see वहन (vahana).

Pronunciation

[edit]

Noun

[edit]

वाहन (vā́hana) stemn

  1. vehicle, carriage; horse or other draught animal
  2. conveyance, carrying
    1. driving
    2. riding; guiding (a horse)

Declension

[edit]
Neuter a-stem declension of वाहन (vā́hana)
Singular Dual Plural
Nominative वाहनम्
vā́hanam
वाहने
vā́hane
वाहनानि / वाहना¹
vā́hanāni / vā́hanā¹
Vocative वाहन
vā́hana
वाहने
vā́hane
वाहनानि / वाहना¹
vā́hanāni / vā́hanā¹
Accusative वाहनम्
vā́hanam
वाहने
vā́hane
वाहनानि / वाहना¹
vā́hanāni / vā́hanā¹
Instrumental वाहनेन
vā́hanena
वाहनाभ्याम्
vā́hanābhyām
वाहनैः / वाहनेभिः¹
vā́hanaiḥ / vā́hanebhiḥ¹
Dative वाहनाय
vā́hanāya
वाहनाभ्याम्
vā́hanābhyām
वाहनेभ्यः
vā́hanebhyaḥ
Ablative वाहनात्
vā́hanāt
वाहनाभ्याम्
vā́hanābhyām
वाहनेभ्यः
vā́hanebhyaḥ
Genitive वाहनस्य
vā́hanasya
वाहनयोः
vā́hanayoḥ
वाहनानाम्
vā́hanānām
Locative वाहने
vā́hane
वाहनयोः
vā́hanayoḥ
वाहनेषु
vā́haneṣu
Notes
  • ¹Vedic

Descendants

[edit]

Adjective

[edit]

वाहन (vā́hana) stem

  1. carrying, drawing, conveying

Usage notes

[edit]
  • c. 600 BCE – 400 BCE, Pāṇini, Aṣṭhādhyāyī 8.4.8:
    वाहनं आहितात् ।
    vāhanaṃ āhitāt.

Declension

[edit]
Masculine a-stem declension of वाहन (vā́hana)
Singular Dual Plural
Nominative वाहनः
vā́hanaḥ
वाहनौ / वाहना¹
vā́hanau / vā́hanā¹
वाहनाः / वाहनासः¹
vā́hanāḥ / vā́hanāsaḥ¹
Vocative वाहन
vā́hana
वाहनौ / वाहना¹
vā́hanau / vā́hanā¹
वाहनाः / वाहनासः¹
vā́hanāḥ / vā́hanāsaḥ¹
Accusative वाहनम्
vā́hanam
वाहनौ / वाहना¹
vā́hanau / vā́hanā¹
वाहनान्
vā́hanān
Instrumental वाहनेन
vā́hanena
वाहनाभ्याम्
vā́hanābhyām
वाहनैः / वाहनेभिः¹
vā́hanaiḥ / vā́hanebhiḥ¹
Dative वाहनाय
vā́hanāya
वाहनाभ्याम्
vā́hanābhyām
वाहनेभ्यः
vā́hanebhyaḥ
Ablative वाहनात्
vā́hanāt
वाहनाभ्याम्
vā́hanābhyām
वाहनेभ्यः
vā́hanebhyaḥ
Genitive वाहनस्य
vā́hanasya
वाहनयोः
vā́hanayoḥ
वाहनानाम्
vā́hanānām
Locative वाहने
vā́hane
वाहनयोः
vā́hanayoḥ
वाहनेषु
vā́haneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वाहना (vā́hanā)
Singular Dual Plural
Nominative वाहना
vā́hanā
वाहने
vā́hane
वाहनाः
vā́hanāḥ
Vocative वाहने
vā́hane
वाहने
vā́hane
वाहनाः
vā́hanāḥ
Accusative वाहनाम्
vā́hanām
वाहने
vā́hane
वाहनाः
vā́hanāḥ
Instrumental वाहनया / वाहना¹
vā́hanayā / vā́hanā¹
वाहनाभ्याम्
vā́hanābhyām
वाहनाभिः
vā́hanābhiḥ
Dative वाहनायै
vā́hanāyai
वाहनाभ्याम्
vā́hanābhyām
वाहनाभ्यः
vā́hanābhyaḥ
Ablative वाहनायाः / वाहनायै²
vā́hanāyāḥ / vā́hanāyai²
वाहनाभ्याम्
vā́hanābhyām
वाहनाभ्यः
vā́hanābhyaḥ
Genitive वाहनायाः / वाहनायै²
vā́hanāyāḥ / vā́hanāyai²
वाहनयोः
vā́hanayoḥ
वाहनानाम्
vā́hanānām
Locative वाहनायाम्
vā́hanāyām
वाहनयोः
vā́hanayoḥ
वाहनासु
vā́hanāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of वाहनी (vā́hanī)
Singular Dual Plural
Nominative वाहनी
vā́hanī
वाहन्यौ / वाहनी¹
vā́hanyau / vā́hanī¹
वाहन्यः / वाहनीः¹
vā́hanyaḥ / vā́hanīḥ¹
Vocative वाहनि
vā́hani
वाहन्यौ / वाहनी¹
vā́hanyau / vā́hanī¹
वाहन्यः / वाहनीः¹
vā́hanyaḥ / vā́hanīḥ¹
Accusative वाहनीम्
vā́hanīm
वाहन्यौ / वाहनी¹
vā́hanyau / vā́hanī¹
वाहनीः
vā́hanīḥ
Instrumental वाहन्या
vā́hanyā
वाहनीभ्याम्
vā́hanībhyām
वाहनीभिः
vā́hanībhiḥ
Dative वाहन्यै
vā́hanyai
वाहनीभ्याम्
vā́hanībhyām
वाहनीभ्यः
vā́hanībhyaḥ
Ablative वाहन्याः / वाहन्यै²
vā́hanyāḥ / vā́hanyai²
वाहनीभ्याम्
vā́hanībhyām
वाहनीभ्यः
vā́hanībhyaḥ
Genitive वाहन्याः / वाहन्यै²
vā́hanyāḥ / vā́hanyai²
वाहन्योः
vā́hanyoḥ
वाहनीनाम्
vā́hanīnām
Locative वाहन्याम्
vā́hanyām
वाहन्योः
vā́hanyoḥ
वाहनीषु
vā́hanīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वाहन (vā́hana)
Singular Dual Plural
Nominative वाहनम्
vā́hanam
वाहने
vā́hane
वाहनानि / वाहना¹
vā́hanāni / vā́hanā¹
Vocative वाहन
vā́hana
वाहने
vā́hane
वाहनानि / वाहना¹
vā́hanāni / vā́hanā¹
Accusative वाहनम्
vā́hanam
वाहने
vā́hane
वाहनानि / वाहना¹
vā́hanāni / vā́hanā¹
Instrumental वाहनेन
vā́hanena
वाहनाभ्याम्
vā́hanābhyām
वाहनैः / वाहनेभिः¹
vā́hanaiḥ / vā́hanebhiḥ¹
Dative वाहनाय
vā́hanāya
वाहनाभ्याम्
vā́hanābhyām
वाहनेभ्यः
vā́hanebhyaḥ
Ablative वाहनात्
vā́hanāt
वाहनाभ्याम्
vā́hanābhyām
वाहनेभ्यः
vā́hanebhyaḥ
Genitive वाहनस्य
vā́hanasya
वाहनयोः
vā́hanayoḥ
वाहनानाम्
vā́hanānām
Locative वाहने
vā́hane
वाहनयोः
vā́hanayoḥ
वाहनेषु
vā́haneṣu
Notes
  • ¹Vedic

References

[edit]
  • Monier Williams (1899) “वाहन”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 949, column 1.
  • Hellwig, Oliver (2010-2024) “vāhana”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.