सम्बन्ध

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

From Proto-Indo-Aryan *sambandʰás, from Proto-Indo-Iranian *sambʰandʰás. Equivalent to सम्- (sam-, together) +‎ बन्ध (bandha, binding, joining). Cognate with Sogdian 𐼰𐼻𐼱𐼰𐼻𐽂 (ʾnβʾnt, joined, attachment), Ossetian ӕмбонд (æmbond, fence), Old Norse samband n (connection).

Pronunciation[edit]

Noun[edit]

सम्बन्ध (sambandha) stemm

  1. binding or joining together, close connection or union or association, conjunction, inherence, connection with or relation to (instrumental case with or without सह (saha), or compound; in philosophy relation or connection is said to be of three kinds, namely समवाय (samavāya), संयोग (saṃyoga) and स्वरूप (svarūpa), q.v.) (ŚrS.; Śaṃk.; Sarvad.)
  2. personal connection (by marriage), relationship, fellowship, friendship, intimacy with (instrumental case with or without सह (saha) locative case or compound) (PārGṛ.; Mn.; MBh.)
  3. a relation, relative, kinsman, fellow, friend, ally (Āpast.; MBh.; BhP.)
  4. a collection, volume, book, (Śukas.)
  5. a particular kind of calamity (VarBṛS.)
  6. prosperity, success (L.)
  7. fitness, propriety (L.)
  8. the application of authority to prove a theological doctrine, (W.)

Declension[edit]

Masculine a-stem declension of सम्बन्ध (sambandha)
Singular Dual Plural
Nominative सम्बन्धः
sambandhaḥ
सम्बन्धौ / सम्बन्धा¹
sambandhau / sambandhā¹
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Vocative सम्बन्ध
sambandha
सम्बन्धौ / सम्बन्धा¹
sambandhau / sambandhā¹
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Accusative सम्बन्धम्
sambandham
सम्बन्धौ / सम्बन्धा¹
sambandhau / sambandhā¹
सम्बन्धान्
sambandhān
Instrumental सम्बन्धेन
sambandhena
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धैः / सम्बन्धेभिः¹
sambandhaiḥ / sambandhebhiḥ¹
Dative सम्बन्धाय
sambandhāya
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Ablative सम्बन्धात्
sambandhāt
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Genitive सम्बन्धस्य
sambandhasya
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locative सम्बन्धे
sambandhe
सम्बन्धयोः
sambandhayoḥ
सम्बन्धेषु
sambandheṣu
Notes
  • ¹Vedic

Descendants[edit]

Adjective[edit]

सम्बन्ध (sambandha) stem

  1. able, capable (L.)
  2. fit, right, proper (L.)

Declension[edit]

Masculine a-stem declension of सम्बन्ध (sambandha)
Singular Dual Plural
Nominative सम्बन्धः
sambandhaḥ
सम्बन्धौ / सम्बन्धा¹
sambandhau / sambandhā¹
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Vocative सम्बन्ध
sambandha
सम्बन्धौ / सम्बन्धा¹
sambandhau / sambandhā¹
सम्बन्धाः / सम्बन्धासः¹
sambandhāḥ / sambandhāsaḥ¹
Accusative सम्बन्धम्
sambandham
सम्बन्धौ / सम्बन्धा¹
sambandhau / sambandhā¹
सम्बन्धान्
sambandhān
Instrumental सम्बन्धेन
sambandhena
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धैः / सम्बन्धेभिः¹
sambandhaiḥ / sambandhebhiḥ¹
Dative सम्बन्धाय
sambandhāya
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Ablative सम्बन्धात्
sambandhāt
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Genitive सम्बन्धस्य
sambandhasya
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locative सम्बन्धे
sambandhe
सम्बन्धयोः
sambandhayoḥ
सम्बन्धेषु
sambandheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सम्बन्धा (sambandhā)
Singular Dual Plural
Nominative सम्बन्धा
sambandhā
सम्बन्धे
sambandhe
सम्बन्धाः
sambandhāḥ
Vocative सम्बन्धे
sambandhe
सम्बन्धे
sambandhe
सम्बन्धाः
sambandhāḥ
Accusative सम्बन्धाम्
sambandhām
सम्बन्धे
sambandhe
सम्बन्धाः
sambandhāḥ
Instrumental सम्बन्धया / सम्बन्धा¹
sambandhayā / sambandhā¹
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धाभिः
sambandhābhiḥ
Dative सम्बन्धायै
sambandhāyai
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धाभ्यः
sambandhābhyaḥ
Ablative सम्बन्धायाः / सम्बन्धायै²
sambandhāyāḥ / sambandhāyai²
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धाभ्यः
sambandhābhyaḥ
Genitive सम्बन्धायाः / सम्बन्धायै²
sambandhāyāḥ / sambandhāyai²
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locative सम्बन्धायाम्
sambandhāyām
सम्बन्धयोः
sambandhayoḥ
सम्बन्धासु
sambandhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सम्बन्ध (sambandha)
Singular Dual Plural
Nominative सम्बन्धम्
sambandham
सम्बन्धे
sambandhe
सम्बन्धानि / सम्बन्धा¹
sambandhāni / sambandhā¹
Vocative सम्बन्ध
sambandha
सम्बन्धे
sambandhe
सम्बन्धानि / सम्बन्धा¹
sambandhāni / sambandhā¹
Accusative सम्बन्धम्
sambandham
सम्बन्धे
sambandhe
सम्बन्धानि / सम्बन्धा¹
sambandhāni / sambandhā¹
Instrumental सम्बन्धेन
sambandhena
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धैः / सम्बन्धेभिः¹
sambandhaiḥ / sambandhebhiḥ¹
Dative सम्बन्धाय
sambandhāya
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Ablative सम्बन्धात्
sambandhāt
सम्बन्धाभ्याम्
sambandhābhyām
सम्बन्धेभ्यः
sambandhebhyaḥ
Genitive सम्बन्धस्य
sambandhasya
सम्बन्धयोः
sambandhayoḥ
सम्बन्धानाम्
sambandhānām
Locative सम्बन्धे
sambandhe
सम्बन्धयोः
sambandhayoḥ
सम्बन्धेषु
sambandheṣu
Notes
  • ¹Vedic

References[edit]