सूक्त

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative forms

[edit]

Etymology

[edit]

From Proto-Indo-Iranian *Hsūktás (well spoken; a good word), from Proto-Indo-European *h₁su-ukt-ó-s, from *h₁su- + *wekʷ-. Cognate with Avestan 𐬵𐬏𐬑𐬙𐬀 (hūxta). By surface analysis, सु- (su-, good, well) +‎ उक्त (ukta, said, spoken).

Pronunciation

[edit]

Adjective

[edit]

सूक्त (sūktá) stem

  1. well spoken or recited
  2. eloquent

Declension

[edit]
Masculine a-stem declension of सूक्त (sūktá)
Singular Dual Plural
Nominative सूक्तः
sūktáḥ
सूक्तौ / सूक्ता¹
sūktaú / sūktā́¹
सूक्ताः / सूक्तासः¹
sūktā́ḥ / sūktā́saḥ¹
Vocative सूक्त
sū́kta
सूक्तौ / सूक्ता¹
sū́ktau / sū́ktā¹
सूक्ताः / सूक्तासः¹
sū́ktāḥ / sū́ktāsaḥ¹
Accusative सूक्तम्
sūktám
सूक्तौ / सूक्ता¹
sūktaú / sūktā́¹
सूक्तान्
sūktā́n
Instrumental सूक्तेन
sūkténa
सूक्ताभ्याम्
sūktā́bhyām
सूक्तैः / सूक्तेभिः¹
sūktaíḥ / sūktébhiḥ¹
Dative सूक्ताय
sūktā́ya
सूक्ताभ्याम्
sūktā́bhyām
सूक्तेभ्यः
sūktébhyaḥ
Ablative सूक्तात्
sūktā́t
सूक्ताभ्याम्
sūktā́bhyām
सूक्तेभ्यः
sūktébhyaḥ
Genitive सूक्तस्य
sūktásya
सूक्तयोः
sūktáyoḥ
सूक्तानाम्
sūktā́nām
Locative सूक्ते
sūkté
सूक्तयोः
sūktáyoḥ
सूक्तेषु
sūktéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सूक्ता (sūktā́)
Singular Dual Plural
Nominative सूक्ता
sūktā́
सूक्ते
sūkté
सूक्ताः
sūktā́ḥ
Vocative सूक्ते
sū́kte
सूक्ते
sū́kte
सूक्ताः
sū́ktāḥ
Accusative सूक्ताम्
sūktā́m
सूक्ते
sūkté
सूक्ताः
sūktā́ḥ
Instrumental सूक्तया / सूक्ता¹
sūktáyā / sūktā́¹
सूक्ताभ्याम्
sūktā́bhyām
सूक्ताभिः
sūktā́bhiḥ
Dative सूक्तायै
sūktā́yai
सूक्ताभ्याम्
sūktā́bhyām
सूक्ताभ्यः
sūktā́bhyaḥ
Ablative सूक्तायाः / सूक्तायै²
sūktā́yāḥ / sūktā́yai²
सूक्ताभ्याम्
sūktā́bhyām
सूक्ताभ्यः
sūktā́bhyaḥ
Genitive सूक्तायाः / सूक्तायै²
sūktā́yāḥ / sūktā́yai²
सूक्तयोः
sūktáyoḥ
सूक्तानाम्
sūktā́nām
Locative सूक्तायाम्
sūktā́yām
सूक्तयोः
sūktáyoḥ
सूक्तासु
sūktā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of सूक्त (sūktá)
Singular Dual Plural
Nominative सूक्तम्
sūktám
सूक्ते
sūkté
सूक्तानि / सूक्ता¹
sūktā́ni / sūktā́¹
Vocative सूक्त
sū́kta
सूक्ते
sū́kte
सूक्तानि / सूक्ता¹
sū́ktāni / sū́ktā¹
Accusative सूक्तम्
sūktám
सूक्ते
sūkté
सूक्तानि / सूक्ता¹
sūktā́ni / sūktā́¹
Instrumental सूक्तेन
sūkténa
सूक्ताभ्याम्
sūktā́bhyām
सूक्तैः / सूक्तेभिः¹
sūktaíḥ / sūktébhiḥ¹
Dative सूक्ताय
sūktā́ya
सूक्ताभ्याम्
sūktā́bhyām
सूक्तेभ्यः
sūktébhyaḥ
Ablative सूक्तात्
sūktā́t
सूक्ताभ्याम्
sūktā́bhyām
सूक्तेभ्यः
sūktébhyaḥ
Genitive सूक्तस्य
sūktásya
सूक्तयोः
sūktáyoḥ
सूक्तानाम्
sūktā́nām
Locative सूक्ते
sūkté
सूक्तयोः
sūktáyoḥ
सूक्तेषु
sūktéṣu
Notes
  • ¹Vedic

Noun

[edit]

सूक्त (sūktá) stemn

  1. good speech
  2. wise saying
    Synonym: सूक्ति f (sūkti)
  3. song of praise
  4. a Vedic hymn

Declension

[edit]
Neuter a-stem declension of सूक्त (sūktá)
Singular Dual Plural
Nominative सूक्तम्
sūktám
सूक्ते
sūkté
सूक्तानि / सूक्ता¹
sūktā́ni / sūktā́¹
Vocative सूक्त
sū́kta
सूक्ते
sū́kte
सूक्तानि / सूक्ता¹
sū́ktāni / sū́ktā¹
Accusative सूक्तम्
sūktám
सूक्ते
sūkté
सूक्तानि / सूक्ता¹
sūktā́ni / sūktā́¹
Instrumental सूक्तेन
sūkténa
सूक्ताभ्याम्
sūktā́bhyām
सूक्तैः / सूक्तेभिः¹
sūktaíḥ / sūktébhiḥ¹
Dative सूक्ताय
sūktā́ya
सूक्ताभ्याम्
sūktā́bhyām
सूक्तेभ्यः
sūktébhyaḥ
Ablative सूक्तात्
sūktā́t
सूक्ताभ्याम्
sūktā́bhyām
सूक्तेभ्यः
sūktébhyaḥ
Genitive सूक्तस्य
sūktásya
सूक्तयोः
sūktáyoḥ
सूक्तानाम्
sūktā́nām
Locative सूक्ते
sūkté
सूक्तयोः
sūktáyoḥ
सूक्तेषु
sūktéṣu
Notes
  • ¹Vedic

Further reading

[edit]
  • Hellwig, Oliver (2010-2024) “sūkta”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.