वैद्य

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Hindi[edit]

Etymology[edit]

Learned borrowing from Sanskrit वैद्य (vaidya), from Vedic Sanskrit वेद (veda).

Pronunciation[edit]

  • (Delhi Hindi) IPA(key): /ʋɛːd̪.jᵊ/

Noun[edit]

वैद्य (vaidyam (Urdu spelling ویدیہ)

  1. physician, doctor (Ayurvedic medicine)
    Synonyms: चिकित्सक (cikitsak), डॉक्टर (ḍŏkṭar), (Arabic medicine) हकीम (hakīm)
    यदि आपका स्वास्थ्य सुधर नहीं करता, वैद्य के पास जाना पड़ेगा।
    yadi āpkā svāsthya sudhar nahī̃ kartā, vaidya ke pās jānā paṛegā.
    If your health does not improve, you will have to visit a doctor.

Declension[edit]

References[edit]

Sanskrit[edit]

Alternative scripts[edit]

Etymology[edit]

Vrddhi derivative of वेद (veda) with a -य (-ya) extension, from the root विद् (vid).

Pronunciation[edit]

Adjective[edit]

वैद्य (vaidya)

  1. versed in science, learned
  2. relating or belonging to the Vedas, conformable to the Vedas
  3. medical, medicinal, relating to medicine

Declension[edit]

Masculine a-stem declension of वैद्य (vaidya)
Singular Dual Plural
Nominative वैद्यः
vaidyaḥ
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Vocative वैद्य
vaidya
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Accusative वैद्यम्
vaidyam
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्यान्
vaidyān
Instrumental वैद्येन
vaidyena
वैद्याभ्याम्
vaidyābhyām
वैद्यैः / वैद्येभिः¹
vaidyaiḥ / vaidyebhiḥ¹
Dative वैद्याय
vaidyāya
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Ablative वैद्यात्
vaidyāt
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Genitive वैद्यस्य
vaidyasya
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्ये
vaidye
वैद्ययोः
vaidyayoḥ
वैद्येषु
vaidyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वैद्या (vaidyā)
Singular Dual Plural
Nominative वैद्या
vaidyā
वैद्ये
vaidye
वैद्याः
vaidyāḥ
Vocative वैद्ये
vaidye
वैद्ये
vaidye
वैद्याः
vaidyāḥ
Accusative वैद्याम्
vaidyām
वैद्ये
vaidye
वैद्याः
vaidyāḥ
Instrumental वैद्यया / वैद्या¹
vaidyayā / vaidyā¹
वैद्याभ्याम्
vaidyābhyām
वैद्याभिः
vaidyābhiḥ
Dative वैद्यायै
vaidyāyai
वैद्याभ्याम्
vaidyābhyām
वैद्याभ्यः
vaidyābhyaḥ
Ablative वैद्यायाः / वैद्यायै²
vaidyāyāḥ / vaidyāyai²
वैद्याभ्याम्
vaidyābhyām
वैद्याभ्यः
vaidyābhyaḥ
Genitive वैद्यायाः / वैद्यायै²
vaidyāyāḥ / vaidyāyai²
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्यायाम्
vaidyāyām
वैद्ययोः
vaidyayoḥ
वैद्यासु
vaidyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वैद्य (vaidya)
Singular Dual Plural
Nominative वैद्यम्
vaidyam
वैद्ये
vaidye
वैद्यानि / वैद्या¹
vaidyāni / vaidyā¹
Vocative वैद्य
vaidya
वैद्ये
vaidye
वैद्यानि / वैद्या¹
vaidyāni / vaidyā¹
Accusative वैद्यम्
vaidyam
वैद्ये
vaidye
वैद्यानि / वैद्या¹
vaidyāni / vaidyā¹
Instrumental वैद्येन
vaidyena
वैद्याभ्याम्
vaidyābhyām
वैद्यैः / वैद्येभिः¹
vaidyaiḥ / vaidyebhiḥ¹
Dative वैद्याय
vaidyāya
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Ablative वैद्यात्
vaidyāt
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Genitive वैद्यस्य
vaidyasya
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्ये
vaidye
वैद्ययोः
vaidyayoḥ
वैद्येषु
vaidyeṣu
Notes
  • ¹Vedic

Noun[edit]

वैद्य (vaidya) stemm

  1. a learned man, Pandit
  2. follower of the Vedas, well-versed in the Vedas
  3. an expert
  4. skilled in the art of healing
  5. physician, doctor

Declension[edit]

Masculine a-stem declension of वैद्य (vaidya)
Singular Dual Plural
Nominative वैद्यः
vaidyaḥ
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Vocative वैद्य
vaidya
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्याः / वैद्यासः¹
vaidyāḥ / vaidyāsaḥ¹
Accusative वैद्यम्
vaidyam
वैद्यौ / वैद्या¹
vaidyau / vaidyā¹
वैद्यान्
vaidyān
Instrumental वैद्येन
vaidyena
वैद्याभ्याम्
vaidyābhyām
वैद्यैः / वैद्येभिः¹
vaidyaiḥ / vaidyebhiḥ¹
Dative वैद्याय
vaidyāya
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Ablative वैद्यात्
vaidyāt
वैद्याभ्याम्
vaidyābhyām
वैद्येभ्यः
vaidyebhyaḥ
Genitive वैद्यस्य
vaidyasya
वैद्ययोः
vaidyayoḥ
वैद्यानाम्
vaidyānām
Locative वैद्ये
vaidye
वैद्ययोः
vaidyayoḥ
वैद्येषु
vaidyeṣu
Notes
  • ¹Vedic

Derived terms[edit]

Descendants[edit]

  • English: vaidya
  • Hindi: वैद्य (vaidya) (learned)
  • Old Javanese: waidya
  • Telugu: వైద్యుడు (vaidyuḍu)

References[edit]