इष्णाति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Alternative scripts

[edit]

Etymology

[edit]

Inherited from Proto-Indo-European *h₁is-né-h₂-ti ~ *h₁is-n-h₂-énti.

Pronunciation

[edit]

Verb

[edit]

इष्णाति (iṣṇā́ti) third-singular indicative (class 9, type P, present, root इष्)

  1. to cause to move quickly, let fly, throw, cast, swing
  2. to impel, incite, animate, promote
  3. to send out or off, stream out, pour out, discharge
  4. to deliver (a speech), announce, proclaim

Conjugation

[edit]
Present: इष्णाति (iṣṇāti), इष्णाते (iṣṇāte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third इष्णाति
iṣṇāti
इष्णातः
iṣṇātaḥ
इष्णान्ति
iṣṇānti
इष्णाते
iṣṇāte
इष्णैते
iṣṇaite
इष्णान्ते
iṣṇānte
Second इष्णासि
iṣṇāsi
इष्णाथः
iṣṇāthaḥ
इष्णाथ
iṣṇātha
इष्णासे
iṣṇāse
इष्णैथे
iṣṇaithe
इष्णाध्वे
iṣṇādhve
First इष्णामि
iṣṇāmi
इष्णावः
iṣṇāvaḥ
इष्णामः / इष्णामसि¹
iṣṇāmaḥ / iṣṇāmasi¹
इष्णै
iṣṇai
इष्णावहे
iṣṇāvahe
इष्णामहे
iṣṇāmahe
Imperative
Third इष्णातु
iṣṇātu
इष्णाताम्
iṣṇātām
इष्णान्तु
iṣṇāntu
इष्णाताम्
iṣṇātām
इष्णैताम्
iṣṇaitām
इष्णान्ताम्
iṣṇāntām
Second इष्णा
iṣṇā
इष्णातम्
iṣṇātam
इष्णात
iṣṇāta
इष्णास्व
iṣṇāsva
इष्णैथाम्
iṣṇaithām
इष्णाध्वम्
iṣṇādhvam
First इष्णानि
iṣṇāni
इष्णाव
iṣṇāva
इष्णाम
iṣṇāma
इष्णै
iṣṇai
इष्णावहै
iṣṇāvahai
इष्णामहै
iṣṇāmahai
Optative/Potential
Third इष्णैत्
iṣṇait
इष्णैताम्
iṣṇaitām
इष्णैयुः
iṣṇaiyuḥ
इष्णैत
iṣṇaita
इष्णैयाताम्
iṣṇaiyātām
इष्णैरन्
iṣṇairan
Second इष्णैः
iṣṇaiḥ
इष्णैतम्
iṣṇaitam
इष्णैत
iṣṇaita
इष्णैथाः
iṣṇaithāḥ
इष्णैयाथाम्
iṣṇaiyāthām
इष्णैध्वम्
iṣṇaidhvam
First इष्णैयम्
iṣṇaiyam
इष्णैव
iṣṇaiva
इष्णैम
iṣṇaima
इष्णैय
iṣṇaiya
इष्णैवहि
iṣṇaivahi
इष्णैमहि
iṣṇaimahi
Subjunctive
Third इष्णाति / इष्णात्
iṣṇāti / iṣṇāt
इष्णातः
iṣṇātaḥ
इष्णान्
iṣṇān
इष्णाते / इष्णातै
iṣṇāte / iṣṇātai
इष्णैते
iṣṇaite
इष्णान्त / इष्णान्तै
iṣṇānta / iṣṇāntai
Second इष्णासि / इष्णाः
iṣṇāsi / iṣṇāḥ
इष्णाथः
iṣṇāthaḥ
इष्णाथ
iṣṇātha
इष्णासे / इष्णासै
iṣṇāse / iṣṇāsai
इष्णैथे
iṣṇaithe
इष्णाध्वै
iṣṇādhvai
First इष्णानि
iṣṇāni
इष्णाव
iṣṇāva
इष्णाम
iṣṇāma
इष्णै
iṣṇai
इष्णावहै
iṣṇāvahai
इष्णामहै
iṣṇāmahai
Participles
इष्णात्
iṣṇāt
इष्णामान
iṣṇāmāna
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: ऐष्णात् (aiṣṇāt), ऐष्णात (aiṣṇāta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऐष्णात्
aiṣṇāt
ऐष्णाताम्
aiṣṇātām
ऐष्णान्
aiṣṇān
ऐष्णात
aiṣṇāta
ऐष्णैताम्
aiṣṇaitām
ऐष्णान्त
aiṣṇānta
Second ऐष्णाः
aiṣṇāḥ
ऐष्णातम्
aiṣṇātam
ऐष्णात
aiṣṇāta
ऐष्णाथाः
aiṣṇāthāḥ
ऐष्णैथाम्
aiṣṇaithām
ऐष्णाध्वम्
aiṣṇādhvam
First ऐष्णाम्
aiṣṇām
ऐष्णाव
aiṣṇāva
ऐष्णाम
aiṣṇāma
ऐष्णै
aiṣṇai
ऐष्णावहि
aiṣṇāvahi
ऐष्णामहि
aiṣṇāmahi

Further reading

[edit]