ऋक्ष

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit[edit]

Alternative scripts[edit]

Etymology 1[edit]

From Proto-Indo-Iranian *Hŕ̥ćšas (bear), from Proto-Indo-European *h₂ŕ̥tḱos (bear). Cognate with Hittite 𒄯𒁖𒂵𒀸 (ḫartakkaš), Avestan 𐬀𐬭𐬴𐬀(arṣ̌a), Ancient Greek ἄρκτος (árktos), Latin ursus.

Pronunciation[edit]

Noun[edit]

ऋक्ष (ṛ́kṣa) root formm

  1. a bear
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.56.3:
      मीळ्हुष्मतीव पृथिवी पराहता मदन्त्येत्यस्मदा।
      ऋक्षो न वो मरुतः शिमीवाँ अमो दुध्रो गौरिव भीमयुः॥
      mīḷhuṣmatīva pṛthivī parāhatā madantyetyasmadā.
      ṛkṣo na vo marutaḥ śimīvām̐ amo dudhro gauriva bhīmayuḥ.
      Earth, like a bounteous lady, liberal of her gifts, struck down and shaken, yet exultant, comes to us.
      Impetuous as a bear, O Maruts, is your rush terrible as a dreadful bull.
  2. a species of ape
  3. Oroxylum indicum (syn. Bignonia indica)
Declension[edit]
Masculine a-stem declension of ऋक्ष (ṛ́kṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛ́kṣaḥ
ऋक्षौ
ṛ́kṣau
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Vocative ऋक्ष
ṛ́kṣa
ऋक्षौ
ṛ́kṣau
ऋक्षाः / ऋक्षासः¹
ṛ́kṣāḥ / ṛ́kṣāsaḥ¹
Accusative ऋक्षम्
ṛ́kṣam
ऋक्षौ
ṛ́kṣau
ऋक्षान्
ṛ́kṣān
Instrumental ऋक्षेण
ṛ́kṣeṇa
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛ́kṣaiḥ / ṛ́kṣebhiḥ¹
Dative ऋक्षाय
ṛ́kṣāya
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Ablative ऋक्षात्
ṛ́kṣāt
ऋक्षाभ्याम्
ṛ́kṣābhyām
ऋक्षेभ्यः
ṛ́kṣebhyaḥ
Genitive ऋक्षस्य
ṛ́kṣasya
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षाणाम्
ṛ́kṣāṇām
Locative ऋक्षे
ṛ́kṣe
ऋक्षयोः
ṛ́kṣayoḥ
ऋक्षेषु
ṛ́kṣeṣu
Notes
  • ¹Vedic
Descendants[edit]

Etymology 2[edit]

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation[edit]

Adjective[edit]

ऋक्ष (ṛkṣá)

  1. bald, bare
Declension[edit]
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
Feminine ā-stem declension of ऋक्ष
Nom. sg. ऋक्षा (ṛkṣā)
Gen. sg. ऋक्षायाः (ṛkṣāyāḥ)
Singular Dual Plural
Nominative ऋक्षा (ṛkṣā) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्षे (ṛkṣe) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षाम् (ṛkṣām) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Instrumental ऋक्षया (ṛkṣayā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभिः (ṛkṣābhiḥ)
Dative ऋक्षायै (ṛkṣāyai) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Ablative ऋक्षायाः (ṛkṣāyāḥ) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Genitive ऋक्षायाः (ṛkṣāyāḥ) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षायाम् (ṛkṣāyām) ऋक्षयोः (ṛkṣayoḥ) ऋक्षासु (ṛkṣāsu)
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

Etymology 3[edit]

Probably from the root √ṛś.

Adjective[edit]

ऋक्ष (ṛ́kṣa)

  1. hurting, pernicious
Declension[edit]
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
Feminine ā-stem declension of ऋक्ष
Nom. sg. ऋक्षा (ṛkṣā)
Gen. sg. ऋक्षायाः (ṛkṣāyāḥ)
Singular Dual Plural
Nominative ऋक्षा (ṛkṣā) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्षे (ṛkṣe) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षाम् (ṛkṣām) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Instrumental ऋक्षया (ṛkṣayā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभिः (ṛkṣābhiḥ)
Dative ऋक्षायै (ṛkṣāyai) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Ablative ऋक्षायाः (ṛkṣāyāḥ) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Genitive ऋक्षायाः (ṛkṣāyāḥ) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षायाम् (ṛkṣāyām) ऋक्षयोः (ṛkṣayoḥ) ऋक्षासु (ṛkṣāsu)
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

Noun[edit]

ऋक्ष (ṛkṣa) root formm or n

  1. star, constellation, lunar mansion
Declension[edit]
Masculine a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षः
ṛkṣaḥ
ऋक्षौ
ṛkṣau
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Vocative ऋक्ष
ṛkṣa
ऋक्षौ
ṛkṣau
ऋक्षाः / ऋक्षासः¹
ṛkṣāḥ / ṛkṣāsaḥ¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षौ
ṛkṣau
ऋक्षान्
ṛkṣān
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Vocative ऋक्ष
ṛkṣa
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic

Noun[edit]

ऋक्ष (ṛkṣa) root formn

  1. the twelfth part of the ecliptic
  2. the particular star under which a person happens to be born
Declension[edit]
Neuter a-stem declension of ऋक्ष (ṛkṣa)
Singular Dual Plural
Nominative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Vocative ऋक्ष
ṛkṣa
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Accusative ऋक्षम्
ṛkṣam
ऋक्षे
ṛkṣe
ऋक्षाणि / ऋक्षा¹
ṛkṣāṇi / ṛkṣā¹
Instrumental ऋक्षेण
ṛkṣeṇa
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षैः / ऋक्षेभिः¹
ṛkṣaiḥ / ṛkṣebhiḥ¹
Dative ऋक्षाय
ṛkṣāya
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Ablative ऋक्षात्
ṛkṣāt
ऋक्षाभ्याम्
ṛkṣābhyām
ऋक्षेभ्यः
ṛkṣebhyaḥ
Genitive ऋक्षस्य
ṛkṣasya
ऋक्षयोः
ṛkṣayoḥ
ऋक्षाणाम्
ṛkṣāṇām
Locative ऋक्षे
ṛkṣe
ऋक्षयोः
ṛkṣayoḥ
ऋक्षेषु
ṛkṣeṣu
Notes
  • ¹Vedic

Descendants[edit]

Etymology 4[edit]

Adjective[edit]

ऋक्ष (ṛkṣa)

  1. cut, pierced
Declension[edit]
Masculine a-stem declension of ऋक्ष
Nom. sg. ऋक्षः (ṛkṣaḥ)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षः (ṛkṣaḥ) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्ष (ṛkṣa) ऋक्षौ (ṛkṣau) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षम् (ṛkṣam) ऋक्षौ (ṛkṣau) ऋक्षान् (ṛkṣān)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)
Feminine ā-stem declension of ऋक्ष
Nom. sg. ऋक्षा (ṛkṣā)
Gen. sg. ऋक्षायाः (ṛkṣāyāḥ)
Singular Dual Plural
Nominative ऋक्षा (ṛkṣā) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Vocative ऋक्षे (ṛkṣe) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Accusative ऋक्षाम् (ṛkṣām) ऋक्षे (ṛkṣe) ऋक्षाः (ṛkṣāḥ)
Instrumental ऋक्षया (ṛkṣayā) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभिः (ṛkṣābhiḥ)
Dative ऋक्षायै (ṛkṣāyai) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Ablative ऋक्षायाः (ṛkṣāyāḥ) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षाभ्यः (ṛkṣābhyaḥ)
Genitive ऋक्षायाः (ṛkṣāyāḥ) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षायाम् (ṛkṣāyām) ऋक्षयोः (ṛkṣayoḥ) ऋक्षासु (ṛkṣāsu)
Neuter a-stem declension of ऋक्ष
Nom. sg. ऋक्षम् (ṛkṣam)
Gen. sg. ऋक्षस्य (ṛkṣasya)
Singular Dual Plural
Nominative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Vocative ऋक्ष (ṛkṣa) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Accusative ऋक्षम् (ṛkṣam) ऋक्षे (ṛkṣe) ऋक्षाणि (ṛkṣāṇi)
Instrumental ऋक्षेण (ṛkṣeṇa) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षैः (ṛkṣaiḥ)
Dative ऋक्षाय (ṛkṣāya) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Ablative ऋक्षात् (ṛkṣāt) ऋक्षाभ्याम् (ṛkṣābhyām) ऋक्षेभ्यः (ṛkṣebhyaḥ)
Genitive ऋक्षस्य (ṛkṣasya) ऋक्षयोः (ṛkṣayoḥ) ऋक्षाणाम् (ṛkṣāṇām)
Locative ऋक्षे (ṛkṣe) ऋक्षयोः (ṛkṣayoḥ) ऋक्षेषु (ṛkṣeṣu)

References[edit]

  • ऋ॑क्ष” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 96, column 2.
  • Arthur Anthony Macdonell (1893), “ऋक्ष”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 056
  • Monier Williams (1899), “ऋक्ष”, in A Sanskrit–English Dictionary, [], new edition, Oxford: At the Clarendon Press, →OCLC, page 224, column 3.
  • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 167