कथयति

From Wiktionary, the free dictionary
Jump to navigation Jump to search

Sanskrit

[edit]

Etymology

[edit]

From the root कथ् (kath) +‎ -अयति (-ayati).

Pronunciation

[edit]

Verb

[edit]

कथयति (kathayati) third-singular indicative (class 10, type P, root कथ्)

  1. to tell, narrate, report, describe, relate
  2. to show, announce
  3. to command, direct

Conjugation

[edit]

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: कथयितुम् (katháyitum)
Undeclinable
Infinitive कथयितुम्
katháyitum
Gerund कथित्वा
kathitvā́
Participles
Masculine/Neuter Gerundive कथयितव्य / कथनीय
kathayitavyà / kathanī́ya
Feminine Gerundive कथयितव्या / कथनीया
kathayitavyā̀ / kathanī́yā
Masculine/Neuter Past Passive Participle कथित
kathitá
Feminine Past Passive Participle कथिता
kathitā́
Masculine/Neuter Past Active Participle कथितवत्
kathitávat
Feminine Past Active Participle कथितवती
kathitávatī
Present: कथयति (katháyati), कथयते (katháyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कथयति
katháyati
कथयतः
katháyataḥ
कथयन्ति
katháyanti
कथयते
katháyate
कथयेते
katháyete
कथयन्ते
katháyante
Second कथयसि
katháyasi
कथयथः
katháyathaḥ
कथयथ
katháyatha
कथयसे
katháyase
कथयेथे
katháyethe
कथयध्वे
katháyadhve
First कथयामि
katháyāmi
कथयावः
katháyāvaḥ
कथयामः / कथयामसि¹
katháyāmaḥ / katháyāmasi¹
कथये
katháye
कथयावहे
katháyāvahe
कथयामहे
katháyāmahe
Imperative
Third कथयतु
katháyatu
कथयताम्
katháyatām
कथयन्तु
katháyantu
कथयताम्
katháyatām
कथयेताम्
katháyetām
कथयन्ताम्
katháyantām
Second कथय
katháya
कथयतम्
katháyatam
कथयत
katháyata
कथयस्व
katháyasva
कथयेथाम्
katháyethām
कथयध्वम्
katháyadhvam
First कथयानि
katháyāni
कथयाव
katháyāva
कथयाम
katháyāma
कथयै
katháyai
कथयावहै
katháyāvahai
कथयामहै
katháyāmahai
Optative/Potential
Third कथयेत्
katháyet
कथयेताम्
katháyetām
कथयेयुः
katháyeyuḥ
कथयेत
katháyeta
कथयेयाताम्
katháyeyātām
कथयेरन्
katháyeran
Second कथयेः
katháyeḥ
कथयेतम्
katháyetam
कथयेत
katháyeta
कथयेथाः
katháyethāḥ
कथयेयाथाम्
katháyeyāthām
कथयेध्वम्
katháyedhvam
First कथयेयम्
katháyeyam
कथयेव
katháyeva
कथयेम
katháyema
कथयेय
katháyeya
कथयेवहि
katháyevahi
कथयेमहि
katháyemahi
Subjunctive
Third कथयात् / कथयाति
katháyāt / katháyāti
कथयातः
katháyātaḥ
कथयान्
katháyān
कथयाते / कथयातै
katháyāte / katháyātai
कथयैते
katháyaite
कथयन्त / कथयान्तै
katháyanta / katháyāntai
Second कथयाः / कथयासि
katháyāḥ / katháyāsi
कथयाथः
katháyāthaḥ
कथयाथ
katháyātha
कथयासे / कथयासै
katháyāse / katháyāsai
कथयैथे
katháyaithe
कथयाध्वै
katháyādhvai
First कथयानि
katháyāni
कथयाव
katháyāva
कथयाम
katháyāma
कथयै
katháyai
कथयावहै
katháyāvahai
कथयामहै
katháyāmahai
Participles
कथयत्
katháyat
कथयमान / कथयान²
katháyamāna / kathayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अकथयत् (ákathayat), अकथयत (ákathayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकथयत्
ákathayat
अकथयताम्
ákathayatām
अकथयन्
ákathayan
अकथयत
ákathayata
अकथयेताम्
ákathayetām
अकथयन्त
ákathayanta
Second अकथयः
ákathayaḥ
अकथयतम्
ákathayatam
अकथयत
ákathayata
अकथयथाः
ákathayathāḥ
अकथयेथाम्
ákathayethām
अकथयध्वम्
ákathayadhvam
First अकथयम्
ákathayam
अकथयाव
ákathayāva
अकथयाम
ákathayāma
अकथये
ákathaye
अकथयावहि
ákathayāvahi
अकथयामहि
ákathayāmahi
Future: कथयिष्यति (kathayiṣyáti), कथयिष्यते (kathayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कथयिष्यति
kathayiṣyáti
कथयिष्यतः
kathayiṣyátaḥ
कथयिष्यन्ति
kathayiṣyánti
कथयिष्यते
kathayiṣyáte
कथयिष्येते
kathayiṣyéte
कथयिष्यन्ते
kathayiṣyánte
Second कथयिष्यसि
kathayiṣyási
कथयिष्यथः
kathayiṣyáthaḥ
कथयिष्यथ
kathayiṣyátha
कथयिष्यसे
kathayiṣyáse
कथयिष्येथे
kathayiṣyéthe
कथयिष्यध्वे
kathayiṣyádhve
First कथयिष्यामि
kathayiṣyā́mi
कथयिष्यावः
kathayiṣyā́vaḥ
कथयिष्यामः / कथयिष्यामसि¹
kathayiṣyā́maḥ / kathayiṣyā́masi¹
कथयिष्ये
kathayiṣyé
कथयिष्यावहे
kathayiṣyā́vahe
कथयिष्यामहे
kathayiṣyā́mahe
Participles
कथयिष्यत्
kathayiṣyát
कथयिष्यमाण
kathayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अकथयिष्यत् (ákathayiṣyat), अकथयिष्यत (ákathayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अकथयिष्यत्
ákathayiṣyat
अकथयिष्यताम्
ákathayiṣyatām
अकथयिष्यन्
ákathayiṣyan
अकथयिष्यत
ákathayiṣyata
अकथयिष्येताम्
ákathayiṣyetām
अकथयिष्यन्त
ákathayiṣyanta
Second अकथयिष्यः
ákathayiṣyaḥ
अकथयिष्यतम्
ákathayiṣyatam
अकथयिष्यत
ákathayiṣyata
अकथयिष्यथाः
ákathayiṣyathāḥ
अकथयिष्येथाम्
ákathayiṣyethām
अकथयिष्यध्वम्
ákathayiṣyadhvam
First अकथयिष्यम्
ákathayiṣyam
अकथयिष्याव
ákathayiṣyāva
अकथयिष्याम
ákathayiṣyāma
अकथयिष्ये
ákathayiṣye
अकथयिष्यावहि
ákathayiṣyāvahi
अकथयिष्यामहि
ákathayiṣyāmahi
Benedictive/Precative: कथ्यात् (kathyā́t) or कथ्याः (kathyā́ḥ), कथयिषीष्ट (kathayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third कथ्यात् / कथ्याः¹
kathyā́t / kathyā́ḥ¹
कथ्यास्ताम्
kathyā́stām
कथ्यासुः
kathyā́suḥ
कथयिषीष्ट
kathayiṣīṣṭá
कथयिषीयास्ताम्²
kathayiṣīyā́stām²
कथयिषीरन्
kathayiṣīrán
Second कथ्याः
kathyā́ḥ
कथ्यास्तम्
kathyā́stam
कथ्यास्त
kathyā́sta
कथयिषीष्ठाः
kathayiṣīṣṭhā́ḥ
कथयिषीयास्थाम्²
kathayiṣīyā́sthām²
कथयिषीढ्वम्
kathayiṣīḍhvám
First कथ्यासम्
kathyā́sam
कथ्यास्व
kathyā́sva
कथ्यास्म
kathyā́sma
कथयिषीय
kathayiṣīyá
कथयिषीवहि
kathayiṣīváhi
कथयिषीमहि
kathayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: कथयामास (kathayā́mā́sa) or कथयांचकार (kathayā́ṃcakā́ra), कथयांचक्रे (kathayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third कथयामास / कथयांचकार
kathayā́mā́sa / kathayā́ṃcakā́ra
कथयामासतुः / कथयांचक्रतुः
kathayā́māsátuḥ / kathayā́ṃcakrátuḥ
कथयामासुः / कथयांचक्रुः
kathayā́māsúḥ / kathayā́ṃcakrúḥ
कथयांचक्रे
kathayā́ṃcakré
कथयांचक्राते
kathayā́ṃcakrā́te
कथयांचक्रिरे
kathayā́ṃcakriré
Second कथयामासिथ / कथयांचकर्थ
kathayā́mā́sitha / kathayā́ṃcakártha
कथयामासथुः / कथयांचक्रथुः
kathayā́māsáthuḥ / kathayā́ṃcakráthuḥ
कथयामास / कथयांचक्र
kathayā́māsá / kathayā́ṃcakrá
कथयांचकृषे
kathayā́ṃcakṛṣé
कथयांचक्राथे
kathayā́ṃcakrā́the
कथयांचकृध्वे
kathayā́ṃcakṛdhvé
First कथयामास / कथयांचकर
kathayā́mā́sa / kathayā́ṃcakára
कथयामासिव / कथयांचकृव
kathayā́māsivá / kathayā́ṃcakṛvá
कथयामासिम / कथयांचकृम
kathayā́māsimá / kathayā́ṃcakṛmá
कथयांचक्रे
kathayā́ṃcakré
कथयांचकृवहे
kathayā́ṃcakṛváhe
कथयांचकृमहे
kathayā́ṃcakṛmáhe
Participles
कथयामासिवांस् / कथयांचकृवांस्
kathayā́māsivā́ṃs / kathayā́ṃcakṛvā́ṃs
कथयांचक्राण
kathayā́ṃcakrāṇá

Descendants

[edit]

References

[edit]